________________
प्रज्ञापनायाः मलय०वृत्तौ.
॥४७८॥
नामाएवि दो सत्तभागा, साहारणसरीरनामाए जहा सुहमस्स, थिरनामाए एगं सत्तभागं अथिरनामाए दो सुभनामाए
२३ कर्मबएगो असुभनामाए दो सुभगनामाए एगो दूभगनामाए दो सूसरनामाए एगो दूसरनामाए दो आदिजनामाए एगो न्धपदे कअणाइजनामाए दो जसोकित्तिनामाए जह० अट्ठ मुहुत्ता उक्को० दस सागरोवमकोडाकोडीतो दस वाससताई अबाहा०,
| मस्थितिः अजसोकित्तिनामाए पुच्छा, गो०! जहा अप्पसत्थविहायोगतिनामस्स, एवं णिम्माणनामाएवि, तित्थगरणामाए णं
सू. २९४ पुच्छा, गो० ! जह० अंतोसागरोवमकोडाकोडीओ उक्कोसेणवि अंतो० कोडाकोडीओ, एवं जत्थ एगो सत्तभागो तत्थ उक्कोसेणं दस सागरोवमकोडाकोडीओ दस वाससताई अबाहा०, जत्थ दो सत्तभागा तत्थ उक्को० वीसं सागरोवमकोडाकोडीओ वीस य वाससयांइ अबाहा, उच्चागोयस्स णं पुच्छा, गो० ! जहन्नेणं अह मुहुत्ता उ० दस सागरोवमकोडाकोडीओ, दस य वाससताई अबाहा०, णीयागोत्तस्स पुच्छा, गो.! जहा अप्पसत्थविहायोगतिनामस्स, अंतराए णं पुच्छा, गो० ! जह० अंतो० उक्को तीसं सागरोवमकोडाकोडीओ तिण्णि य वाससहस्साई अबाहा, अबाहूणिया कम्महिती कम्मनिसेगो । ( सूत्रं २९४) 'णाणावरणिजस्स णं भंते ! कम्मस्स केवइयं कालं ठिती पं०' इति ज्ञानावरणीयस्य मतिश्रुतावधिमनःपर्याय-12 ॥४७८॥ केवलावरणभेदतः पञ्चप्रकारस्य कर्मणो भदन्त ! कियन्तं कालं यावत् स्थितिः प्रज्ञप्ता १, एवमुक्ते भगवानाहगौतम ! जघन्येनान्तर्मुहूर्त, तच सर्वलघु सूक्ष्मसम्परायस्य क्षपकस्य खगुणस्थानकचरमसमये वर्तमानस्य वेदितव्यं,
Jain Education International
For Personal & Private Use Only
www.iainelibrary.org