SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ 'ति तेषां वा-नीचैर्गोत्रकर्मपुद्गलानामुदयेन जात्यादिविहीनतामनुभवति, 'एस णं गोयमा!' इत्याधुपसंहारवाक्यं, IS अंतरायस्स णं भंते!' इत्यादि प्रश्नसूत्रं प्राग्वत्, निर्वचनं पञ्चविधोऽनुभावः प्रज्ञप्तः, तदेव पञ्चविधत्वं दर्शयति-दा-18 |णंतराए' इत्यादि, दानस्यान्तरायो-विघ्नः दानान्तरायः, एवं सर्वत्र भावनीयं, तत्र दानान्तरायो दानान्तरायस्य कर्मणः फलं लाभान्तरायादयो लाभान्तरायादिकर्मणामिति 'जं वेएइ पुग्गलं वा' इत्यादि. यं वेदयते पुद्गलं तथाविधविशिष्टरत्नादिलक्षणं, तथाहि-प्रतिविशिष्टरत्नादिसम्बन्धात् दृश्यते तद्विषये एव दानान्तरायोदयः, सन्धिच्छेदनाधुपकरणसम्बन्धाल्लाभान्तरायकर्मोदयः प्रतिविशिष्टाहारसम्बन्धादनर्घार्थसम्बन्धाद्वा लोभतो भोगान्तरायोदयः एव-% मुपभोगान्तरायकर्मोदयोऽपि भावनीयः, तथा लकुटादिअभिघाताद्वीर्यान्तरायकर्मोदय इति, 'पुग्गले वा' बहून् तथाविधान् यान् पुद्गलान् वेदयते यं वा पुद्गलपरिणामं तथाविधाहारोषध्यादिपरिणामरूपं, तथाहि-दृश्यते तथाविधाहारौषधपरिणामाद्वीर्यान्तरायकर्मोदयः मत्रापसिक्तवासादिगन्धपुदलपरिणामात् भागान्तरायादयो यथा सुबन्धुसचिवस्य, विस्रसया वा यं पुद्गलानां परिणामं चित्रं शीतादिलक्षणं, तथाहि-दृश्यन्ते वस्त्रादिकं दातुकामा | अपि शीतादि निपतन्तमालोक्य दानान्तरायोदयात् तस्यादातार इति तत्प्रभावात् , एष परत उदय उक्तः, खतस्तमाह-'तेसिं वा उदएणं'ति तेषां वा-अन्तरायकर्मपुद्गलानामुदयेन अन्तरायकर्मफलंदानान्तरायादिकं वेदयते-'एस, णमित्याधुपसंहारवाक्यम् । इति श्रीमलयगिरिविरचितायांप्रत्रयाविंशतितमस्य कर्मप्रकृतिपदस्य प्रथमाद्देशकः ॥१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy