________________
चउद्दसविधे अघुमावे पं०, दुहनामस्स गं भंते! पुच्छा, गो०! एवं चेव, णवर अणिहा सदा जाबहीणस्सरया दीणस्तरमा अर्कतस्सरया जं वेदेति सेसं तं चैव जाव चउद्दसविधे अणुभावे पण्णत्ते । उच्चागोतस्स णं भंते ! कम्मस्स जीवेणं पुच्छा, यो! उच्चायोतस्स कम्मस्स जीवेणं बद्धस्स जाव अट्ठविहे अशुभावे तं०-जातिविसिट्टया १ कुलविसिया २ बलविसिट्ठया ३ रूववि०४ तववि. ५ सुयवि०६ लामवि०७ इस्सरियवि.८ वेदेति पोग्गलं या पोग्गले वा पोग्गलपरिणामं वा वीससा वा पोगलाणं परिणाम तेसिं वा उदएणं जाव अढविधे अणुमावे पं०, णीयागोयस्स पं भंते ! पुच्छा, गो० ! एवं चेच, गवरं जातिविहीणया जाव इस्सरियविहीणया जं वेदेति पुग्मलं वा पोग्गले वा पोग्गलपरिणाम वा वीससा वा पोग्गलाणं परिणाम तेसिं वा उदएणं जाव अट्ठविधे अणुभावे पण्णत्ते, अंतरायस्स णं भंते ! कम्मस्स जीवेणं पुच्छा, गो०! अंतराइयस्स कम्मस्स जीवेणं बद्धस्स जाव पंचविधे अणुभावे पं०, तं०-दाणंतराए लाभंतराए भोगंतराए उवभोगंतराए वीरियंतराए, जं वेदेति पोग्गलं जाव वीससा वा० तेसिं वा उदएणं अंतराइयं कम्मं वेदेति, एस णं गो० ! अंतराइए कम्मे, एस णं गो० ! जाव पंचविधे अणुभाचे पं० (सूत्र २९२)॥ पण्णवणाए तेवीसतितमस्स पयस्स पढमो उद्देसो २३-१॥ 'नाणावरणिज्जस्स गं भंते !' इत्यादि, ज्ञानावरणीयख णमिति वाक्यालङ्कारे भदन्त ! जीवेन बद्धस-रागद्वेषपरिणामवशतः कर्मरूपतया परिणमितस्य स्पृष्टस्य-आत्मप्रदेशैः सह संश्लेषमुपगतस्य 'बद्धफासपुट्ठस्सेति पुन
Jain Education International
For Personal & Private Use Only
ww.jainelibrary.org