________________
प्रज्ञापना- याः मल- यवृत्ती.
॥४५७॥
यते क्षीणघातिकर्मा तु न वेदयते इति भावः, अमुमेवार्थं चतुर्विंशतिदण्डकक्रमेण चिन्तयति-'नेरइए णं भंते ! २३कर्मप्रइत्यादि सुगम, मनुष्यं मुक्त्वा शेषेषु सर्वेष्वपि स्थानेषु नियमाद्वेदयते इति वक्तव्यं, सर्वेषामक्षीणघातिकर्मत्वात्, कृतिपदे मनुष्ये यथा जीवपदेऽभिहितं तथाऽभिधातव्यं, क्षीणघातिकर्मणोऽपि मनुष्यस्य लभ्यमानत्वात् , एवमेष एकत्वेन | वेदनानुदण्डक उक्तः, एवं बहुत्वेनापि वक्तव्यः, यथा च ज्ञानावरणीयमेकत्वपृथक्त्वाभ्यां भावितं एवं दर्शनावरणीयमोह
भावौ सू. नीयान्तरायाण्यपि भावनीयानि, वेदनीयायुर्नामगोत्राणि तु जीवपदे भजनीयानि, यतः-सिद्धा न वेदयन्ते शेषा
२९१-२९२ वेदयन्ते इति, शेषास्तु नैरयिकादयो मनुष्या अपि च नियमाद्वेदयन्ते, आसंसारचरमसमयमवश्यममीषामुदयसम्भवात्, सर्वसङ्ख्बया चास्मिन्नप्यधिकारे एकत्वपृथक्त्वाभ्यां षोडश दण्डका भवन्ति । गतं चतुर्थद्वारम् , इदानीं तु 8 अनुभावः कस्य कर्मणः कतिविध इति पञ्चमद्वारमभिधित्सुराहणाणावरणिज्जस्स णं भंते ! कम्मस्स जीवेणं बद्धस्स पुट्ठस्स बद्धफासपुट्ठस्स संचियस्स चियस्स उवचियस्स आवागपतस्स विवागपत्तस्स फलपत्तस्स उदयपत्तस्स जीवेणं कयस्स जीवेणं निवत्तियस्स जीवेणं परिणामियस्स सयं वा उदिPणस्स परेण वा उदीरियस्स तदुभएण वा उदीरिजमाणस्स गतिं पप्प ठिति पप्प भवं पप्प पोग्गलपरिणाम पप्प कति
४५७॥ विधे अणुभावे पण्णते?, गो! णाणावरणिजस्स णं कम्मस्स जीवेणं बद्धस्स जाव पोग्गलपरिणामं पप्प दसविधे अणुभावे पं०, तं०-सोतावरणे सोयविण्णाणावरणे नेतावरणे नेतविण्णाणावरणे घाणावरणे घाणविण्णाणावरणे रसावरणे रस
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org