SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ ARI श्च सू. प्रज्ञापना- एयाओ कजंति' इत्यादि, देशविरतस्य न भवतः शेषस्य भवत इति भावः, यस्य पुनः उपरितन्यौ द्वे क्रिये तस्या ४२२ क्रियाया मल- द्यास्तिस्रो नियमाद्भवन्ति, उपरितन्यौ हि क्रिये अप्रत्याख्यानक्रिया मिथ्यादर्शनप्रत्यया च, तत्राप्रत्याख्यानक्रिया पदे हिंसाय०वृत्ती. दिविरमणे अविरतसम्यग्दृष्टिं यावत् मिथ्यादर्शनक्रिया मिथ्यादृष्टेः आद्याश्चतस्रो देशविरतिं यावत् अत उपरितन्यो वेड हेतुः बन्ध॥४४८॥ वश्यमाद्यानां तिसृणां भावः, सम्प्रति अप्रत्याख्यानक्रियया मिथ्यादर्शनक्रियायास्तिर्यपञ्चेन्द्रियस्य परस्परमविनाभावं चिन्तयति-'जस्स अपञ्चक्खाणकिरिया' इत्यादि भावितं, मनुष्ये यथा जीवपदे तथा वक्तव्यं, व्यन्तर-18 २८५-२८६ ज्योतिष्कवैमानिकानां यथा नैरयिकस्य, एवमेष एको दण्डकः, 'एवमेव जं समयं णं भंते ! जीवस्से'त्यादिको द्वितीयः, "ज देसण्ण'मित्यादिकः तृतीयः, "जं पएसण्ण'मित्यादिकश्चतुर्थः । अथ षट् कायाः प्राणातिपातक्रिया18 हेतव एव भवन्ति किं वा तद्विरमणहेतवोऽपीति पृच्छति अस्थि णं भंते ! जीवाणं पाणातिवायवेरमणे कजति ?, हंता! अत्थि, कम्हि णं भंते ! जीवाणं पाणातिपातवेरमणे क०, गो! छसु जीवनिकाएसु, अत्थि णं भंते ! नेरइयाणं पाणातिवातवेरमणे क., गो०! नो इणढे समढे, एवं जाव वेमाणियाणं, णवरं मणूसाणं जहा जीवाणं, एवं मुसावाएणं जाव मायामोसेणं, जीवस्स य मणूसस्स य, सेसाणं नो ॥४४८॥ तिणहे समढे, णवरं अदिनादाणे गहणधारणिज्जेसु दवेसु, मेहुणे रूवेसु वा रूवसहगएसु वा दवेसु, सेसाणं सवेसु दवेसु, अत्थि णं भंते ! जीवाणं मिच्छादसणसल्लवेरमणे कजति ?, हंता ! अत्थि, कम्हि णं भंते ! जीवाणं मिच्छादसणसल्लवेरमणे Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy