SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ २२क्रियापदे क्रिया| संवेधःसू. २८२ प्रज्ञापना- किरिया कजति' इत्यादि प्रतीतं, भावितत्वात् । तदेवमेको दण्डक उक्तः, सम्प्रति कालमधिकृत्योक्तप्रकारेणैव द्वितीयाः मल- यदण्डकमाह-जं समयं णं भंते ! जीवस्स काइया किरिया कजइ तं समयं अहिगरणिया कजइ जं समयं अहिय. वृत्ती. गरणिया कजई' इत्याद्यारभ्य सर्व पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह-एवं जहेव आइ॥४४५॥ लतो दंडओ तहेव भाणियवो जाव वेमाणियस्स' इति, समयग्रहणेन चेह सामान्यतः कालो गृह्यते, न पुनः परमनिरुद्धो यथोक्तखरूपो नैश्चयिकः समयः, परितापनस्य प्राणातिपातस्य वा बाणादिक्षेपजन्यतया कायिक्याः प्रथमसमये एवासम्भवात् , एप द्वितीयो दण्डकः, सम्प्रति द्वौ दण्डको क्षेत्रमधिकृत्याह-'जंदेसेणं भंते ! जीवस्स' इत्यादि, अत्रापि सूत्रं पूर्वोक्तं तदवस्थं तावद्वक्तव्यं यावद्वैमानिकसूत्र, तथा चाह-'तहेव जाव वेमाणियस्स' एष तृतीयदण्डकः, 'जंपएसेणं भंते ! जीवस्स काइया किरिया कजई' इत्यादिकश्चतुर्थः, अत्रापि सूत्रं प्रागुक्तक्रमेण शतावद् वक्तव्यं यावद्वैमानिकसूत्रं, तथा चाह-एवं तहेव जाव वेमाणिए' इति, दण्डकसङ्कलनामाह-'एवमेते'। इत्यादि, एताश्च यथा ज्ञानावरणीयादिकर्मबन्धकारणं तथा संसारकारणमपि, ज्ञानावरणीयादिकर्मबन्धस्य संसारकारणतया तद्धेतुत्वेन तासामपि संसारकारणत्वोपचारात् , तथा चाह-कइ णं भंते ! आजोजियाओ किरियाओ पण्णत्ताओ' इत्यादि, आयोजयन्ति जीवं संसारे इत्यायोजिकाः-कायिक्यादिकाः शेषं सर्वं सुगम, सूत्रपाठस्तु पूर्वो-| क्तप्रकारेण तावद् वक्तव्यो यावत् यस्येति यं समयमिति यं देशमिति यं प्रदेशमिति परिपूर्णाश्चत्वारो दण्डकार, ॥४४५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy