________________
प्रज्ञापनायाः मल
य० वृत्ती.
॥४३८॥
यद्वस्तु ग्रहीतुं धारयितुं वा शक्यते तद्विषयमादानं भवति न शेषविषयमतोऽदत्तादानसूत्रे 'गहणधारणिजेसु दत्रेसु' इत्युक्तम्, मैथुनाध्यवसायोSपि चित्रलेपकाष्ठादिकर्मगतेषु रूपेषु रूपसहगतेषु वा — ख्यादिषु ततो मैथुनसूत्रे उक्तम्- 'रूवेसु वा रूवसहगएसु वा' इति, तथा परिग्रहः – खखामिभावेन मूर्च्छा, सा च प्राणिनामतिलोभात्सकलव| स्तुविषयाऽपि प्रादुर्भवति ततः परिग्रहसूत्रे उक्तम्- 'सबदधेसु' इति, अत एवान्यत्रापि प्रथमत्रतं सर्वजीवविषयमुक्तं द्वितीयचरमे सर्व वस्तुविषये तृतीयचतुर्थे तदेकदेशविषये इति, उक्तं च- "पढमम्मि सङ्घजीवा बीए चरिमेय सङ्घदवाई | सेसा महवया खलु तदेकदेसम्मि नायवा ॥ १ ॥" क्रोधादयः सुप्रतीता, नवरं कलहो - राटिः, अभ्या| ख्यानं - असद्दोषारोपणं यथा-अचौरेऽपि चौरस्त्वमपारदारिकेऽपि पारदारिकस्त्वमित्यादि, इदं मृषावादेऽप्यन्तर्गतं परमुत्कृष्टोऽयं दोष इति पृथगुपात्तं, पैशून्यं - परोक्षे सतोऽसतो वा दोषस्योद्घाटनं, परपरिवादः प्रभूतजनसमक्षं परदोषविकत्थनं, अरतिरती प्रतीते, इदमेकं समुदितं पापस्थानं, 'मायामोसेण' मिति माया च मृषा च समाहारो द्वन्द्वः, द्वन्द्वैकत्वे नपुंसकत्वमिति 'क्लीवे' इति हखत्वं तेन इह समुदायो विवक्षितो, महाकर्मबन्धहेतुश्चेति मृषावादमायाभ्यां पृथगुपात्तं, 'मिच्छादंसणसल्लेणं' ति मिथ्यादर्शनं - मिथ्यात्वं तदेव शल्यं मिथ्यादर्शनशल्यं तेन, 'अट्ठारस एए दंडगा' इति एतेऽनन्तरोदितपदोल्ले खोपदर्शिताः सर्वसङ्ख्ययाऽष्टादश दण्डका भवन्ति । प्राणातिपाता- दीनां पापस्थानानामष्टादशत्वात्तदेवमष्टादशपापस्थानान्यधिकृत्य जीवानां क्रिया विषयश्चोपदर्शितः, साम्प्रतं तान्ये
Jain Education International
For Personal & Private Use Only
२२ क्रियापदे प्राणा
तिपाता
दिना क्रि
याः सू. ૨૦૦
॥४३८॥
www.jainelibrary.org