SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मल य० वृत्ती. ॥४३८॥ यद्वस्तु ग्रहीतुं धारयितुं वा शक्यते तद्विषयमादानं भवति न शेषविषयमतोऽदत्तादानसूत्रे 'गहणधारणिजेसु दत्रेसु' इत्युक्तम्, मैथुनाध्यवसायोSपि चित्रलेपकाष्ठादिकर्मगतेषु रूपेषु रूपसहगतेषु वा — ख्यादिषु ततो मैथुनसूत्रे उक्तम्- 'रूवेसु वा रूवसहगएसु वा' इति, तथा परिग्रहः – खखामिभावेन मूर्च्छा, सा च प्राणिनामतिलोभात्सकलव| स्तुविषयाऽपि प्रादुर्भवति ततः परिग्रहसूत्रे उक्तम्- 'सबदधेसु' इति, अत एवान्यत्रापि प्रथमत्रतं सर्वजीवविषयमुक्तं द्वितीयचरमे सर्व वस्तुविषये तृतीयचतुर्थे तदेकदेशविषये इति, उक्तं च- "पढमम्मि सङ्घजीवा बीए चरिमेय सङ्घदवाई | सेसा महवया खलु तदेकदेसम्मि नायवा ॥ १ ॥" क्रोधादयः सुप्रतीता, नवरं कलहो - राटिः, अभ्या| ख्यानं - असद्दोषारोपणं यथा-अचौरेऽपि चौरस्त्वमपारदारिकेऽपि पारदारिकस्त्वमित्यादि, इदं मृषावादेऽप्यन्तर्गतं परमुत्कृष्टोऽयं दोष इति पृथगुपात्तं, पैशून्यं - परोक्षे सतोऽसतो वा दोषस्योद्घाटनं, परपरिवादः प्रभूतजनसमक्षं परदोषविकत्थनं, अरतिरती प्रतीते, इदमेकं समुदितं पापस्थानं, 'मायामोसेण' मिति माया च मृषा च समाहारो द्वन्द्वः, द्वन्द्वैकत्वे नपुंसकत्वमिति 'क्लीवे' इति हखत्वं तेन इह समुदायो विवक्षितो, महाकर्मबन्धहेतुश्चेति मृषावादमायाभ्यां पृथगुपात्तं, 'मिच्छादंसणसल्लेणं' ति मिथ्यादर्शनं - मिथ्यात्वं तदेव शल्यं मिथ्यादर्शनशल्यं तेन, 'अट्ठारस एए दंडगा' इति एतेऽनन्तरोदितपदोल्ले खोपदर्शिताः सर्वसङ्ख्ययाऽष्टादश दण्डका भवन्ति । प्राणातिपाता- दीनां पापस्थानानामष्टादशत्वात्तदेवमष्टादशपापस्थानान्यधिकृत्य जीवानां क्रिया विषयश्चोपदर्शितः, साम्प्रतं तान्ये Jain Education International For Personal & Private Use Only २२ क्रियापदे प्राणा तिपाता दिना क्रि याः सू. ૨૦૦ ॥४३८॥ www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy