SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ २१शरी प्रज्ञापनाया:मलय० वृत्ती. रपर्द ॥४३॥ जंति ?, गो! एवं चेव जाव कम्मगसरीरस्स, एवं उवचिजंति, अवचिजंति । जस्स णं भंते ! ओरालियसरीरं तस्स वेउब्वियसरीरं जस्स वेउब्वियसरीरं तस्स ओरालियसरीरं ?, गो ! जस्स ओरालियसरीरं तस्स वेउवियसरीरं सिय अस्थि सिय नत्थि, जस्स वेउब्वियसरीरं तस्स ओरालियसरीरं सिय अस्थि सिय नत्थि, जस्स णं भंते ! ओरालियसरीरं तस्स आहारगसरीरं जस्स आहारगसरीरं तस्स ओरालियसरीरं, गो०! जस्स ओरालियसरीरं तस्स आहारगसरीरं सिय अस्थि सिय नत्थि, जस्स पुण आहारगसरीरं तस्स ओरालियसरीरं णियमा अत्थि, जस्स णं भंते ! ओरालियसरीरं तस्स तेयगसरीरं जस्स तेयगसरीरं तस्स ओरालियसरीरं?, गो० ! जस्स ओरालियसरीरं तस्स तेयगसरीरं नियमा अस्थि जस्स पुण तेयगसरीरं तस्स ओरालियसरीरं सिय अस्थि सिय णत्थि, एवं कम्मगसरीरंपि, जस्स णं भंते ! वेउवियसरीरं तस्स आहारगसरीरं जस्स आहारगसरीरं तस्स वेउवियसरीरं ?, गो० ! जस्स वेउवियसरीरं तस्स आहारगसरीरं णत्थि, जस्सवि आहारगसरीरं तस्सवि वेउवियसरीरं णत्थि, तेयाकम्मातिं जहा ओरालिएण समं तहेव आहारगसरीरेणवि समं तेयाकम्मगातिं चारेयवाणि, जस्स णं भंते ! तेयगसरीरं तस्स कम्मगसरीरं जस्स कम्मगसरीरं तस्स तेयगसरीरं?, गो०! जस्स तेयगसरीरं तस्स कम्मगसरीरं णियमा अत्थि, जस्सवि कम्मगसरीरं तस्सवि तेयगसरीरं णियमा अत्थि (मूत्रं २७६) 'ओरालियसरीरस्स णं भंते !' इत्यादि, औदारिकशरीरस्य 'ण'मिति वाक्यालङ्कारे भदन्त ! 'कइदिसिं' इति । पञ्चम्यर्थे द्वितीया. बहुवचने चैकवचनं प्राकृतत्वात् , ततोऽयमर्थः-कतिभ्यो दिग्भ्यः समागत्य पुद्गलाश्चीयन्ते, कर्म ॥४३॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy