________________
प्रज्ञापनाया:मलय. वृत्ती.
॥४३०॥
त्वात् कामवृत्तेमलिनत्वाच, उक्तं च-"सत्त्वानां चरितं चित्रं, विचित्रा कर्मणां गतिः । मलिनत्वं च कामानां, २१ शरीवृत्तिः पर्यन्तदारुणा ॥१॥” इति, गाढानुरागादिहागत्य नकुलोपगृहं तां परिष्वज्य तदवाच्यप्रदेशे खावाच्यं
रपदं प्रक्षिप्यातीव मूञ्छितः वायुःक्षयात् कालं कृत्वा यदा तस्या एव गर्ने मनुष्यबीजे मनुष्यत्वेनोत्पद्यते, मनुष्यबीजं च ४ जघन्यतोऽन्तर्मुहर्तमुत्कर्षतो द्वादश मुहूर्तान यावदवतिष्ठति. उक्तं च-"मणुस्सबीए णं भंते ! कालतो केवचिर। होइ ?, गो.! जह• अंदो० उक्कोसेणं बारस मुहुत्ता" इति, ततो द्वादशमहर्ताभ्यन्तर उपभुक्तां परिष्वज्य मृतस्य ६ तत्रैवोत्पत्तिर्मनुष्यत्वेन द्रष्टव्या, उत्कर्षतोऽधो यावदधोलौकिका प्रामास्तिर्यग् यावन्मनुष्यक्षेत्रं ऊर्दू यावदच्युतः
कल्पस्तावदवसेया, कथमिति चेत् , उच्यते, इह यदाऽऽनतदेवः कस्याप्यन्यस्य देवस्य निश्रया अच्युतकल्पं गतो भवति, स च तत्र गतः सन् कालं कृत्वाऽधोलौकिकग्रामेषु यदिवा मनुष्यक्षेत्रपर्यन्ते मनुष्यत्वेनोत्पद्यते तदा लभ्यते, एवं प्राणतारणाच्युतकल्पदेवानामपि भावनीयं, तथा चाह-एवं जाव आरणदेवस्स, अचुयदेवस्स एवं चेव, नवरं उर्दु जाव सयाई विमाणाई' इति, अच्युतदेवस्यापि जघन्यतः उत्कर्षतश्च तैजसशरीरावगाहना एवमेवएवंप्रमाणैव, परं सूत्रपाठे 'उहुं जाव सयाई विमाणाई' इति वक्तव्यं, नतु 'उहं जाव अचुओ कप्पो' इति, अच्यु
॥४३०॥ तदेवो हि यदा चिन्त्यते तदा कथमूर्दू यावदच्युतः कल्प इति घटते?, तस्य तत्र विद्यमानत्वात् , केवलमच्युतदे-1। वोऽपि कदाचिदू खविमानपर्यन्तं यावद् गच्छति तत्र च गतः सन् कालमपि करोति तत उक्तम्-'उडे जाव।
dain Education International
For Personal & Private Use Only
www.jainelibrary.org