________________
वगाहना देशोना-किञ्चिदूना रनिः-हस्तः तथाविधप्रयत्नभावतः प्रारम्भसमयेऽपि तस्या एतावत्या एव भावात् ।। तदेवमुक्तान्याहारकशरीरस्य विधिसंस्थानावगाहनामानानि, सम्प्रति तैजसस्य तान्यभिधित्सुराह
तेयगसरीरे ण भंते ! कतिविधे पं० १, गो० ! पंचविहे पं०, तं०-एगिदियतेयगसरीरे जाव पंचिंदियतेयगसरीरे, एगिदियतेयगसरीरे णं भंते ! कइविधे पं०१, गो०! पंचविधे पं०, तं०-पुढविकाइय० जाव वणस्सइकाइयएगिदियसरीरे, एवं जहा ओरालियसरीरस्स भेदो भणितो तहा तेयगस्सवि जाव चउरिंदियाणं । पंचिंदियतेयगसरीरे णं भंते ! कतिविधे पं०१, गो! चउबिहे पं०, तं०-नेरइयतेयगसरीरे जाव देवतेयगसरीरे, नेरइयाणं दुगतो भेदो भाणितबो, . जहा वेउवियसरीरे । पंचिंदियतिरिक्खजोणियाणं मणूसाण य जहा ओरालियसरीरे भेदो भाणितो तहा भाणियो । देवाणं जहा वेउवियसरीरभेदो भाणितो तहा भाणियबो, जाव सबसिद्धदेवत्ति । तेयगसरीरे णं भंते ! किंसंठिए पं० १, गो! णाणासंठाणसंठिए पं०, एगिंदियतेयगसरीरे णं भंते ! किंसंठिए पंण्णत्ते?, गो० ! णाणासंठाणसंठिए पं०, पुढविकाइयएगिदियतयगसरीरे णं भंते ! किंसंठिए पं०१, गो०! मसूरचंदसंठाणसंठिते पं०, एवं ओरालियसंठाणाणुसारेण भाणितत्वं जाव चउरिंदियाणवि, नेरइयाणं भंते ! तेयगसरीरे किंसंठिए पं० १, गो० ! जह वेउवियसरीरे, पंचिंदियतिरिक्खजोणियाणं मणूसाणं जहा एतेसिं चेव ओरालियन्ति, देवाणं भंते ! किंसंठिते तेयगसरीरे पं०१, गो० ! जहा वेउवियस्स जाव अणुत्तरोववाइयत्ति । (सूत्रं २७४)। जीवस्स णं भंते ! मारणंतियसमुग्धाएणं समोहयस्स तेयासरीरस्स
922929088209002020
dain Education The national
For Personal & Private Use Only
www.jainelibrary.org