________________
प्रज्ञापना-18 पढमो नीसं काउं रविकरेवि ॥ १॥ एगुप्पारण गओ रुयगवरंमि उ तओ पडिनियत्तो । विइएणं नंदिस्सरमिहं २१शरीरयाः मल-18 तओ एइ तइएणं ॥२॥ पढमेणं पंडगवण बिइउप्पाएण नंदणं एइ । तइउप्पारण तओ इह जंघाचारणो एइ य० वृत्ती.
18॥३॥ पढमेण माणुसोत्तरनगं स नंदिस्सरं तु बिइएण । एइ तओ तइएणं कयचेइयवंदणो इहइं ॥ ४॥ पढमेणं ॥४२५नंदणवणे बिअउप्पाएण पंडगवणंमि । एइ इहं तइएणं जो विजाचारणो होइ ॥५॥" तथा सर्व-विड्मूत्रा
दिकमौषधं यस्य स सर्वोषधः, किमुक्तं भवति ?-यस्य मूत्रं विट् श्लेष्मा शरीरमलो वा रोगोपशमसमर्थों भवति स सर्वोषधः, आदिशब्दादामौषध्यादिलब्धिपरिग्रहः, एताश्च ऋद्धीरप्रमत्तः सन् प्राप्य पश्चात् प्रमत्तो भवति, तेनेवह प्रयोजनं तत उक्तम्-'इडिपत्तपमत्तसंजये'सादि, आह-मनुष्यस्याहारकशरीरमित्युक्ते सामर्थ्यादमनुष्यस्य नाहारकशरीरमित्यवसीयते ततः कस्मादुच्यते-'नो अमणुस्साहारगसरीरे' इत्यादि ?, निरर्थकत्वात् , उच्यते, इहा त्रिविधा विनेयाः, तद्यथा-उद्घटितज्ञा मध्यमबुद्धयः प्रपञ्चितज्ञाश्च, तत्र ये उद्घटितज्ञा मध्यमबुद्धयो वा ते यथोक्तं सामर्थ्यमवबुध्यन्ते, ये पुनरद्याप्यव्युत्पन्नत्वात् न यथोक्तसामर्थ्यावगमकुशलास्ते प्रपञ्चितमेवावगन्तुमीशते नान्यथा, ततस्तेषामनुग्रहाय सामर्थ्यलब्धस्यापि विपक्षनिषेधस्याभिधानं, महीयांसो हि परमकरुणापरीतत्वात् अवि|शेषेण सर्वेषामनुग्रहाय प्रवर्तन्ते, ततो न कश्चिदोषः, 'जहण्णणं देसूणा रयणी' इति आहारकशरीरस्य जघन्यतोड
HaORO2000000020200202
॥४२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org