SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ किंसंठिते पं०१, गो०! समचउरंससंठाणसंठिते पं०, आहारगसरीरस्स णं भंते ! केमहालिया सरीरोगाहणा पं०१, गो! जह० देसूणा रयणी उ० पडिपुण्णा रयणी । (सूत्रं २७३) 'आहारकसरीरे णं भंते ! कइविहे पं०' इत्यादि सुगम, नवरं 'संजय'त्ति 'यमू उपरमें संयच्छन्ति स्म-सर्वसावद्ययोगेभ्यः सम्यगुपरमन्ति स्मेति संयताः, 'गत्यर्थनित्याकर्मका'दिति कतरिक्तप्रत्ययः, सकलचारित्रिणः, असंयताअविरतसम्यग्दृष्टयः संयतासंयता-देशविरतिमन्तः, तथा 'पमत्त'त्ति प्रमाद्यन्ति स्म-मोहनीयादिकर्मोदयप्रभावतः सज्वलनकषायनिद्राद्यन्यतमप्रमादयोगतः संयमयोगेषु सीदन्ति स्म प्रमत्ताः, पूर्ववत्कर्तरि क्तप्रत्ययः, तेच प्रायो गच्छवासिनस्तेषांक्वचिदनुपयोगसम्भवात् , तद्विपरीता अप्रमत्ताः,ते चप्रायो जिनकल्पिकपरिहारविशुद्धिकयथालन्दकल्पिकप्रतिमाप्रतिपन्नास्तेषां सततोपयोगसम्भवात् , इह जिनकल्पिकादयो लब्धि नोपजीवन्ति, तेषां तथाकल्पत्वात् , येऽपि च गच्छवासिन आहारकशरीरं कुर्वन्ति तेऽपि तदानीं लब्ध्युपजीवनेनौत्सुक्यभावतः प्रमादवन्तो, मोचनेऽपि चप्रमादवन्त आत्मप्रदेशानामौदारिकशरीरे सर्वात्मनोपसंहरणेन व्याकुलीभावात्, आहारकशरीरे चान्तर्मुहर्तावस्थानं, ततो यद्यपि तन्मध्यभागे कियत्कालं मनाक विशुद्धिभावतः कार्मग्रन्थिकैरप्रमत्ततोपवर्ण्यते तथापि स लब्ध्युपजीसावनेन प्रमत्त एवेत्यप्रमत्तस्य 'नो अपमत्तसंजए' इत्यादिना प्रतिषेधः कृतः, 'इहिपत्त'त्ति ऋद्धीः-आमोषध्यादि लक्षणाः प्राप्त ऋद्धिप्राप्तस्तद्विपरीतोऽनद्धिप्राप्तः, ऋद्धीश्च प्राप्नोति प्रथमतो विशिष्टमुत्तरोत्तरमपूर्वापर्वार्थप्रतिपादक dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy