SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ प्रज्ञापनायाः मलयवृत्ती. १८कायस्थितिपदं ॥३७४॥ कालतो केवचिरं होई ?, गोयमा! सादिए अपञ्जवसिए । नेरइए णं भंते ! नेरइयअपज्जत्तएत्ति कालतो केवच्चिरं होड ?. गोयमा! जहन्नेणवि उक्कोसेणवि अंतोमुहुत्तं, एवं जाव देवी अपज्जत्तिया । नरेइयपज्जत्तए मते ! नेरइयपज्जत्तएत्ति कालतो केवञ्चिरं होइ ?, गोयमा ! जहनेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं तेतीसं सागरोवमाई अंतोमुहत्तूणाई । तिरिक्खजोणियपज्जत्तए णं भंते ! तिरिक्खजोणियपज्जत्तएत्ति कालतो केवचिरं होइ ?, गोयमा । जहश्रेणं अंतोमहत्तं उक्कोसेणं तिनि पलिओवमाई अंतोमुहुत्तूणाई, एवं तिरिक्खजोणिणिपज्जत्तियावि, एवं मणुस्सेवि मणुम्सीवि एवं चेव देवपञ्जत्तए जहा नेरइयपजत्तए, देवीपजत्तिया णं भते । देवीपज्जत्तियत्ति कालतो केवचिरं होड. गोयमा! जहन्त्रेणं दस वाससहस्साई अंतोमुहुत्तूणाई उक्कोसेणं पणपन्न पलिओवमाई अंतोमुहुत्तूणाई ।।दारं २ (सूत्रं २३२) 'जीवगइंदियकाए' इत्यादि, प्रथमं जीवपदं, किमुक्तं भवति?-प्रथमं जीवपदमधिकृत्य कायस्थितिर्वक्तव्या इति १ ततो गतिपदं २ तदनन्तरमिन्द्रियपदं ३ ततः कायपदं ४ ततो योगपदं ५ तदनन्तरं वेदपदं ६ ततः कषायपदं ७ ततो लेश्यापदं ८ तदनन्तरं सम्यक्त्वपदं ९ ततो ज्ञानपदं १० तदनन्तरं दर्शनपदं ११ ततः संयतपदं १२ तत उपयोगपदं १३ तदनन्तरमाहारपदं १४ ततः परीत्तपदं १५ ततो भाषकपदं १६ ततः पर्याप्तपदं १७ ततः सूक्ष्मपदं १८ संक्षिपदं १९ ततो भवसिद्धिकपदं २० तदनन्तरमस्तिकायपदं २१ ततश्चरमपदं २२ । एतेषां द्वाविंशतिसङ्ख्यानां पदानां कायस्थितिर्भवति ज्ञातव्या-यथा च भवति ज्ञातव्या तथा यथोद्देशं निर्देक्ष्यते, अथ ॥३७४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600241
Book TitlePragnapanopangamsutram Part 02
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages484
LanguageSanskrit
ClassificationManuscript & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy