SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. ६मध्येऽप्यसत्त्वं साधयतामिदमाकूतं-यत्वचिदसत्तत्सर्वस्मिन्नसदिति, ततश्च मृद्रव्येऽप्यद्रव्यस्यासत्त्वात्सर्वस्मिन्नप्यस- मोक्षमार्गत्त्वप्रसङ्गः, अथेष्टमेवैतत् , सत्तामात्रस्यैव तत्त्वत इष्टत्वात् , उक्तं हि-"सर्वमेकं सदविशेषात्" नन्वेवमभावे भावा गत्य०२८ भावाद्भावस्यापि सर्वत्राभावप्रसङ्गः, तस्माद्वाधकप्रत्ययोदय एवासत्त्वे निबन्धनमिति न क्वचिदसत्त्वे तस्यावश्यंभावः, ३५५८॥ ततो द्रव्यवत्पर्यायाणामप्यबाधितबोधविषयत्वे सत्त्वमस्तु, तथा गुणेष्वपि नवपुराणादिपर्यायाः प्रत्यक्षप्रतीता एव कियत्कालभाविनः, प्रतिसमयभाविनस्तु पुराणत्वाद्यन्यथानुपपत्तेरनुमानतोऽवसीयन्ते,ततश्च द्रव्यगुणपर्यायात्मकमेकं , शबलमणिवचित्रपतङ्गादिवद्वा वस्त्विति स्थितमिति सूत्रार्थः ॥ आह-गृह्णीमो 'गुणानामाश्रयो द्रव्य'मिति द्रव्यलक्षणं, तचैवलक्षणं द्रव्यं किमेकमेवोत तस्य भेदा अपि सन्तीत्याह धम्मो अधम्मो आगासं, कालो पुग्गलजंतवो। एस लोगुत्ति पन्नत्तो, जिणेहिं वरदंसिहिं ॥७॥ _ 'धर्म' इति धर्मास्तिकायः 'अधर्म' इत्यधर्मास्तिकायः 'आकाश'मित्याकाशास्तिकायः 'कालः' अद्धासमयात्मकः 'पदलजन्तव'इति पुद्गलास्तिकायः जीवास्तिकायः, एतानि द्रव्याणीति शेषः, प्रसङ्गतो लोकखरूपमप्याहएप इत्यादि, सुगममेव, नवरमेष इति-सामान्यतः प्रतीतो लोक इतीत्येवंखरूपः, कोऽर्थः -अनन्तरोक्त-13 ॥५५८॥ द्रव्यषट्वात्मकः, उक्तं हि-“धर्मादीनां वृत्तिर्द्रव्याणां भवति यत्र तत्क्षेत्रम । तैव्यैः सह लोकस्तद्विपरीतं बलोकाख्यम् ॥१॥” इति सूत्रार्थः॥ आह-किमेतेऽपि धर्मादयो भेदवन्त उतान्यथा ?, उभयथाऽपीति ब्रूमः, तथा चाह Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy