________________
उत्तराध्य. बृहद्वृत्तिः ॥५५४॥
अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् ।
मोक्षमार्गव्याख्यातं सप्तविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेऽशठतयैव गत्य०२८ सामाचारी परिपालयितुं शक्यत इति तामभिहितवान् , इह तु तद्यवस्थितस्य न्यायप्राप्तव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपमभिधातुमाह नियुक्तिकृत्निक्खेवो मुक्खंमि(य)चउविहो जाणगसरीरभविए तवइरित्ते अनियलमाईसु । अट्टविहकम्ममुक्को नायवो भावओ मुक्खो ॥४९७॥3 निक्खेवो मग्गंमि(वि)चउबि०
॥४९८॥ जाणगसरीरभविए तवइरित्ते अ जलथलाईसुं । भावंमि नाणदंसणतवचरणगुणा मुणेयवा ॥४९९॥ ||६||५५४॥ निक्खेवो उ गईए चउक्कओ दुवि०
॥५०॥ जाणगसरीरभविए तबइरित्ते अ पुग्गलाईसुं । भावे पंचविहा खलु मुक्खगईए अहीगारो ॥ ५०१ ॥
Jain Education Inter
www.jainelibrary.org
For Personal & Private Use Only
nal