SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५५४॥ अथ मोक्षमार्गगत्याख्यमष्टाविंशमध्ययनम् । मोक्षमार्गव्याख्यातं सप्तविंशमध्ययनम् अधुनाऽष्टाविंशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययनेऽशठतयैव गत्य०२८ सामाचारी परिपालयितुं शक्यत इति तामभिहितवान् , इह तु तद्यवस्थितस्य न्यायप्राप्तव मोक्षमार्गगतिप्राप्तिरिति तदभिधायकमिदमध्ययनमारभ्यते, अस्य चानुयोगद्वारचतुष्टयं प्राग्वत्प्ररूप्यं यावन्नामनिष्पन्ननिक्षेपे अस्य मोक्षमार्गगतिरिति नाम अतो मोक्षस्य मार्गस्य गतेश्च निक्षेपमभिधातुमाह नियुक्तिकृत्निक्खेवो मुक्खंमि(य)चउविहो जाणगसरीरभविए तवइरित्ते अनियलमाईसु । अट्टविहकम्ममुक्को नायवो भावओ मुक्खो ॥४९७॥3 निक्खेवो मग्गंमि(वि)चउबि० ॥४९८॥ जाणगसरीरभविए तवइरित्ते अ जलथलाईसुं । भावंमि नाणदंसणतवचरणगुणा मुणेयवा ॥४९९॥ ||६||५५४॥ निक्खेवो उ गईए चउक्कओ दुवि० ॥५०॥ जाणगसरीरभविए तबइरित्ते अ पुग्गलाईसुं । भावे पंचविहा खलु मुक्खगईए अहीगारो ॥ ५०१ ॥ Jain Education Inter www.jainelibrary.org For Personal & Private Use Only nal
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy