SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५४४॥ | चशब्दात्कालभूमिं च स्थण्डिलत्रयात्मिकां प्रतिलेखयेत् 'जय'ति 'यतम्' आरम्भादुपरतं यथा भवति यतमानों वा यतिः, एवं च सप्तविंशतिस्थण्डिलप्रत्युपेक्षणानन्तरमादित्योऽस्तमेति, तथा चोक्तम् - "चउं भागावसेसाए चरिमाए | पडिक्कमित्तु कालस्स । उच्चारे पासवणे थंडिलचउवीसई पेहे ॥ १॥ अहियासिया उ अंतो आसने मज्झि दूरि तिन्नि | तिन्नि भये । तिण्णेव अणहियासी अंतो छच्छच वाहिरतो ॥ २ ॥ एमेव य पासवणे वारस चउवीसई तु पेहेत्ता । कालस्स य तिन्नि भवे अह सूरो अत्थमुवयाइ ॥ ३ ॥” इति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशेषतो दिनकृत्यमभिधाय सम्प्रति तथैव रात्रिकर्त्तव्यमाह - काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ||३८|| देसियं च अईयारं, चिंतिज्ज अणुपुव्वसो । नामि दंसणे चेव, चरित्तंमि तहेव य ॥ ३९ ॥ पारियकाउस्सग्गो, वंदित्ता य तओ गुरुं । देसियं तु अईयारं, आलोइज्ज जहक्कमं ॥ ४० ॥ पडिक्कमित्ताण निस्सल्लो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सव्वदुक्खविमुक्खणं ॥ ४१ ॥ सिद्धाणं संथवं किच्चा, वंदित्ताण तओ गुरुं । धुइमंगलं च काऊणं, कालं संपडि १ चतुर्भागावशेषायां चरमायां प्रतिक्रम्य कालस्य । उच्चारस्य प्रश्रवणस्य स्थण्डिलानि चतुर्विंशतिं प्रेक्षेत ॥ १ ॥ अध्यासनीयानि तु | अन्तरासन्ने मध्ये दूरे त्रीणि त्रीणि भवेयुः। त्रीण्येव अनध्यासनीयानि अन्तः षट् पट् च बाह्यतः ॥ २॥ एवमेव च प्रश्रवणे द्वादश चतुर्विंशतिं तु प्रेक्ष्य । कालस्य च त्रीणि भवेयुरथ सूर्योऽस्तमुपयाति ॥ ३ ॥ Jain Education International For Personal & Private Use Only सामाचा र्यध्ययनं. २६ ॥५४४॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy