SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ अणिराइयं च विसमगहणं च कोणे वा। भूमीकरलोलणयाऽऽकहणगहणेगआमोसा ॥ १॥" 'अणेगरूवधुणे'त्ति अनेकरूपा चासौ सङ्ख्यात्रयातिक्रमणतो युगपदनेकवस्त्रग्रहणतो का धूनना च प्रकम्पनात्मिका अनेकरूपधूनना, पठ्यते च-'अणेगरूवधूयत्ति तत्र च धुतं-कम्पनमन्यत्प्राग्वत् ,तथा यत्करोति प्रमाणे-प्रस्फोटादिसङ्ख्यालक्षणे प्रमादम्-अनवधानं यच्च शङ्किते-प्रमादतः प्रमाणं प्रति शङ्कोत्पत्तौ गणनां कराङ्गुलिरेखास्पर्शनादिनकद्वित्रिसङ्ख्यात्मिकामुपगच्छति-उपयाति गणनोपगं यथाभवत्येवं गम्यमानत्वात्प्रस्फोटनादि कुर्यात् , सम्भावने लिटा, सोऽपि दोषः, सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जनक्रिया योजनीया, उक्तञ्च-"धुणणा तिण्ह परेणं बहूणि वा घेत्तु एक्कओ धुणति। खोडणपमजणासु य संकिय गणणे करे पमादी॥१॥" एवं चानन्तरोक्तदोषरन्विता सदोषा प्रत्युपेक्षणा, वियुक्ता तु निर्दोषेत्यर्थत उक्तम् । साम्प्रतं त्वेनामेव भङ्गकनिदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाह'अणूणाइरित्त'त्ति ऊना चासावतिरिक्ता ऊनातिरिक्ता न तथा अनूनातिरिक्ता प्रतिलेखा,इह च न्यूनताधिक्ये स्फोटनाप्रमार्जने वेलां चाश्रित्य वाच्ये, यत उक्तम्-"खोडणपमजवेलासु चेव ऊणाहिया मुणेयवा" 'अविवच्चासत्ति विविधो व्यत्यासो-विपर्यासो यस्यां सा विव्यत्यासा न तथा अविव्यत्यासा-पुरुषोपधिविपर्यासरहिता कर्तव्येति १ धूनना तिसृभ्यः परतो बहूनि वा गृहीत्वैकतो धुनाति । स्फोटनप्रमार्जनासु च शङ्किते गणनां कुर्यात्प्रमादी ॥ १ ॥ २ स्फोटनाप्रमार्जनावेलासु चैवोनाधिका मुणितव्या । है Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy