SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥५३४॥ %% इच्छादिदशावयवा 'साधूनां' यतीनां सामाचारी 'प्रवेदिता' तीर्थकरादिभिरुक्तेति सूत्रत्रयगर्भार्थः ॥ एतामेव प्रत्यवयवं विषयप्रदर्शनपूर्वकं विधेयतयाऽभिधातुमाह गणे आवस्सियं कुजा, ठाणे कुज्जा निसीहिये । आपुच्छणा सयंकरणे, परकरणे पडिपुच्छणा ॥ ५ ॥ छंदणा दव्वजाएणं, इच्छकारो अ सारणे । मिच्छाकारो अ निंदाए, तहकारी पडिस्सुए ॥ ६ ॥ अन्भुट्ठाणं गुरुपूया, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइया ॥ ७॥ 'मने' तथाविधालम्बनतो वहिर्निःसरणे आवश्यकेषु - अशेषावश्यकर्त्तव्यव्यापारेषु सत्सु भवाऽऽवश्यकी, उक्तं हि - "अवस्सिया उ आवस्सएहिं सवेहिं जुत्तजोगस्से "त्यादि, तां 'कुर्याद्' विदध्यात्, स्थीयतेऽस्मिन्निति स्थानम्| उपाश्रयस्तस्मिन् प्रविशन्निति शेषः कुर्यात्, कां ? - ' नैषेधिकीं' निषेधनं निषेधः - पापानुष्ठानेभ्य आत्मनो व्यावर्त्तनं तस्मिन् भवा नैषेधिकी, निषिद्धात्मन एतत्सम्भवात्, उक्तं हि - " जो होइ निसिद्धप्पा निसीहिया तस्स भावओ होइ" इत्यादि, आङिति - सकलकृत्याभिव्याहया प्रच्छना आप्रच्छना - इदमहं कुर्या न वेत्येवंरूपा तां खयमित्यात्मनः | करणं - कस्यचिद्विवक्षितकार्यस्य निर्वर्त्तनं स्वयंकरणं तस्मिन्, तथा 'परकरणे' अन्यप्रयोजनविधाने प्रतिप्रच्छना, गुरुनियुतोऽपि हि पुनः प्रवृत्तिकाले प्रतिपृच्छत्येव गुरुं, स हि कार्यान्तरमध्यादिशेत् सिद्धं वा तदन्यतः स्यादिति, उभयत्र १ आवश्यकी तु आवश्यकेषु सर्वेषु योगयुक्तस्य । २ यो भवति निषिद्धात्मा नैषेधिकी तस्य भावतो भवति । Jain Education International For Personal & Private Use Only सामाचा र्यध्ययनं. २६ ॥५३४॥ www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy