________________
सामाचा
+
ल
र्यध्ययनं.
२६
.
उत्तराध्य.
'इच्छादिसाम'त्ति सुव्यत्ययाद् इच्छादिसामसु 'एषु' अनन्तराभिहितेषु 'आचरणम्' एतद्विषयमनुष्ठानं 'वर्णितं' बृहद्भुत्तिः
प्ररूपितं 'तुः' पूरणे यस्मादत्राध्ययने तस्मात्सामाचारीति-सामाचारीनामकमिदमिति प्रक्रमे अध्ययनं भवति
ज्ञातव्यम् , अयमाशयः-समाचारोऽत्र वर्ण्यते ततः समाचारे भवमिति विवक्षायां शैषिकोऽण् रूढितश्च स्त्रीलिङ्गता, ॥५३३॥ तथा च 'टिड्डाणञ्' (पा०४-१-१५) इत्यादिना ङीपि सामाचारीति भवतीति गाथार्थः॥ गतो नामनिष्पन्ननिक्षेपः,
सम्प्रति सूत्रानुगमे सूत्रमुच्चारणीयं, तच्चेदम्
सामायारिं पवक्खामि, सव्वदुक्खविमुक्खणिं । जं चरित्ताण निग्गन्था, तिण्णा संसारसागरं ॥१॥ समाचरणं-समाचारस्तस्य भावो 'गुणवचनब्राह्मणादिभ्य' इति (पा०५-१-१२४) ष्य , तस्य च पित्करणसामात् स्त्रियामपि वृत्तिरिति "षिद्गौरादिभ्यश्चे'(पा०४-१-४१)ति ङीपि सामाचारी तां-यतिजनेतिकर्तव्यतारूपामहं प्रवक्ष्यामि 'सर्वदुःखविमोक्षणीम्' अशेषशारीरमानसासातविमुक्तिहेतुम् अत एव यां सामाचारी 'चरित्वा'
आसेव्य 'ण' इति वाक्यालङ्कारे 'निर्ग्रन्थाः' यतयस्तीर्णाः संसारसागरं, मुक्तिं प्राप्ता इति भावः, उपलक्षणत्वाच तरन्ति है तरिष्यन्ति चेति सूत्रार्थः ॥ यथाप्रतिज्ञातमाह
पढमा आवस्सिया नाम, विड्या य निसीहिया । आपुच्छणा य तइया, चउत्थी पडिपुच्छणा ॥२॥ पंचमा
RSSSSSS
॥५३३॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org