SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः जीवाजीव विभक्तिः ॥६९७॥ सप्तैव सागरोपमाणि तूत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन पुनस्त्रीण्येव सागरोपमाणि, दश सागरोपमाणि तूत्कृष्टेन व्याख्याता चतुर्थी, जघन्येन सप्तैव तु सागरोपमाणि । सप्तदश सागरोपमाणि तूत्कृष्टेन व्याख्याता पञ्चम्यां, जघन्येन दश चैव तु सागरोपमाणि द्वाविंशतिः सागरोपमाणि तूत्कृष्टेन व्याख्याता षष्ठयां, जघन्येन सप्तदश सागरोपमाणि । त्रयस्त्रिंशत्सागरोपमाणि तूत्कृष्टेन व्याख्याता सप्तम्यां नरकपृथिव्यां, जघन्येन द्वाविंशतिः सागरोपमाणि ॥ आयुःस्थितिरुक्ता, कायस्थितिमाह-'या चेति चशब्दो वक्तव्यतान्तरोपन्यासे 'एवे'ति भिन्नक्रमः |'च' पुनरर्थः, ततो यैव च पुराऽऽयुःस्थितिनैरयिकाणां व्याख्याता 'सि'त्ति एवकारस्य गम्यमानत्वात्सैव तेषां कायस्थितिर्जघन्योत्कृष्टा भवेत् , इत्थं चैतत् , तत उद्धृत्तानां पुनस्तत्रैवानुपपत्तेः, ते हि तत उद्धृत्य गर्भजपर्याप्तकसवयेयवर्षायुष्ष्वेवोपजायन्ते, यत उक्तम्-"णरगाओ उबट्टा गब्भे पजत्तसंखजीवीसु । णियमेण होइ वासो" इत्यादि। अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत् , नवरमन्तर्मुहूर्त जघन्यमन्तरं, यदाऽन्यतरनरकादुदृत्य कश्चिजीवो गर्भजपर्याप्तकमत्स्यादिषुत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायोऽन्तर्मुहर्तमानायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावनीयमिति चतुर्दशसूत्रार्थः॥ इत्थं नैरयिकानभिधाय तिरश्च आहपंचिंदियतिरिक्खा उ, दुविहा ते वियाहिया । समुच्छिमतिरिक्खा उ, गब्भवतिया तहा ॥१६९ ॥ १ नरकादुद्वृत्तानां गर्भजेषु पर्याप्तसंख्यजीविषु नियमात् भवति वासः । ॥६९७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy