SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६९४॥ RANGANAGAR चओ ॥ १२२ ॥ अणंतकालमुक्कोस, अंतोमुहत्तं जहन्नयं । विजढंमि सए काए, वाउजीवाण अंतरं ॥ १२३ ॥| जीवाजीव एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १२४ ॥ दुविहेत्यादि सूत्रनवकं प्राग्वत् । 'पञ्चधे' त्युपलक्षणम् , अत्रैवास्यानेकधेत्यभिधानात्, 'उक्कलियामंडलिया- विभक्तिः घणगुंजासुद्धवाया य' वातशब्दस्य प्रत्येकमभिसम्बन्धादुत्कलिकावाता ये स्थित्वा स्थित्वा पुनर्वान्ति मण्डलिकावाता-वातोलीरूपाः घनवाता-रत्नप्रभाद्यधोवर्त्तिनां घनोदधीनां विमानानां पाऽऽधारा हिमपटलकल्पा वायवो| गुञ्जावाता-ये गुञ्जन्तो वान्ति शुद्धवाता-उत्कलिकायुक्तविशेषविकला मन्दानिलादयः, 'संवट्टगवाए यत्ति संवर्तकवाताश्च-ये बहिःस्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्तीति सूत्रनवकार्थः ॥ इत्थं तेजोवायुरूपांस्त्रसानभिधायोदारत्रसाभिधित्सयाऽऽह ओराला तसा जे उ, चउहा ते पकित्तिया। बेइंदिय तेइंदिय, चउरो पंचिंदिया चेव ॥ १२५ ॥ उदारास्त्रसाः 'ये तु' इति ये पुनः 'चतुर्धा' चतुष्प्रकारास्ते प्रकीर्तिताः, यथा चैषां चतुद्धात्वं तथाऽऽह-'बई|दिय'त्ति द्वे इन्द्रिये-स्पर्शनरसनाख्ये येषां तेऽमी द्वीन्द्रियाः, एतच्च निवृत्त्युपकरणाख्यं द्रव्येन्द्रियमभिप्रेत्योच्यते,IBITEeam भावेन्द्रियापेक्षयकेन्द्रियाणामपीन्द्रियपञ्चकस्यापि सम्भवात् , तथा च प्रज्ञापना-"देविंदियं पडुच एगिदिया जीवा|| १ द्रव्येन्द्रियं प्रतीत्य एकेन्द्रिया जीवा एकेन्द्रिया भावेन्द्रियं प्रतीत्य एकेन्द्रिया अपि जीवा द्वीन्द्रियास्त्रीन्द्रियाश्चतुरिन्द्रियाः पञ्चेन्द्रियाः dain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy