SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य पर्यन्तवर्तिनि 'तु' विशेषणे इदमपि प्राग्भावप्रज्ञापनीयनयापेक्षयेति विशेषयति, 'त्रिभागहीना'त्रिभागोना 'ततश्चेति । जीवाजीव ततः पुनश्चरमभवोत्सेधात्सिद्धानां यत्तदोर्नित्याभिसम्बन्धात्तेषामवगाहन्तेऽस्यामिति अवगाहना-स्वप्रदेशसन्निचितिः, बृहद्वृत्तिः निश्चयाभिप्रायेण सर्वस्य स्वनिष्ठत्वात्, इयं च शरीरविवरापूरणत एतावतीत्यवगन्तव्यम्, उक्तं हि-"देहतिभागो ॥६८६॥ झुसिरं तत्पूरणतो तिभागहीण"त्ति, इति सूत्रार्थः ॥ एतानेव कालतः प्ररूपयितुमाह एगत्तेण साइया, अपज्जवसियावि य । पुहुत्तेण अणाइया, अपज्जवसियावि य ॥६४॥ ___ 'एकत्वेन' असहायत्वेन विवक्षिताः सादिका अपर्यवसिता अपि च, यत्र हि काले ते सियन्ति स तेषामादिरस्ति न तु कदाचिन्मुक्तेर्भस्यन्तीति न पर्यवसानसम्भवः 'पृथक्त्वेन' महत्त्वेन बहुत्त्वेन सामस्त्यापेक्षयेतियावत्, किमित्याहअनादिका अपर्यवसिता अपि च, न हि कदाचित्ते नाभूवन् न भविष्यन्ति चेति सूत्रार्थः ॥ सम्प्रत्येषामेवोपाधिनिरपेक्षं खरूपमाह अरूविणो जीवघणा, नाणदंसणसन्निया । अउलं सुहसंपत्ता, उवमा जस्स नत्थि उ॥ ३५॥ है रूपिणः-उक्तन्यायेन रूपरसगधस्पर्शवन्तः तद्विपरीता अरूपिणस्तेषां रूपाद्यभावात् , उक्तं ह्यागमे-“से ण किण्हे ॥१८॥ पण नीले" इत्यादि, जीवाश्च ते सततोपयुक्ततया घनाश्च-शुषिरपूरणतो निरन्तरनिचितप्रदेशतया जीवधना गमक १ देहविभागः शुषिरं तत्पूरणात् त्रिभागहीनेति CRECORRECESSAGASARS For Personal & Private Use Only www.jainelibrary.org JainEducational
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy