SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥६८४॥ RECRUARCASSAGARLICACA समये भवक्षयस्तस्मिन्नेव मोक्षस्तत्र गतिश्चेति, आह च भगवान् वाचक:-"द्रव्यस्य कर्मणो यदुत्पत्त्यारम्भवीतयः। जीवाजीव समं तथैव सिद्धस्य, गतिमोक्षभवक्षयाः॥१॥” इति सूत्रद्वयार्थः ॥ लोकाग्रे गत्वा सिद्धान्तीत्युक्तं, लोकाग्रं चेषत्ता विभक्तिः ग्भाराया उपरीति यावति प्रदेशेऽसौ यत्संस्थाना यत्प्रमाणा यद्वर्णा च तदभिधानायाह वारसहिं जोयणेहिं, सव्वहस्सुवरिं भवे । ईसीपन्भारनामा उ, पुढवी छत्तसंठिया ॥५७॥ पणयाल सयसहस्सा, जोअणाणं तु आयया । तावइयं चेव विच्छिन्ना, तिगुणो साहिय (तस्सेव) परिरओ॥५८॥ अट्ठजोयणबाहल्ला, सा मज्झमि वियाहिया। परिहायंती चरिमंते, मच्छीपत्ताउ तणुययरी ॥ ५९॥ | [अजुणसुवन्नगमई, सा पुढवी निम्मला सहावेणं । उत्ताणयछत्तयसंठिया य भणिया जिणवरेहिं ] संखंककुंदसंकासा, पंडुरा निम्मला सुभा ॥ द्वादशभिर्योजनैः प्रकृत्यादित्वात्तृतीया 'सर्वार्थस्य' सर्वार्थनाम्नो विमानस्य 'उपरि' ऊर्ध्वं भवेत्' स्यात् ईषत्प्राग्भारेति । 8|नाम यस्याः सा ईषत्प्राग्भारनामा, 'अनो बहुव्रीहे' (पा०४-१-१२) रिति निषेधान्नान्तत्वेऽपि डाप् न भवति, टू ईषदादिनामोपलक्षणं चैतत् , अनेकनामधेयाभिधेयत्वात्तस्याः, उक्तं हि-"ईसीति वा ईसीपब्भारा इ वा तणुइ वा ॥८॥ तणुतणुतीति वा सिद्धीति वा सिद्धालएति वा मुत्ती ति वा मुत्तालएति वालोयग्गेइ वा लोयग्गथूमियाइ वा लोयप Join Education Interational For Personal & Private Use Only wwwbaryo
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy