________________
सेवेइ मेहुणं । मणसा कायवक्केणं, तं वयं बूम माहणं ॥२५॥ जहा पोम्म जले जायं, नोवलिप्पइ वारिणा। एवं अलितं कामहि, तं वयं बूम माहणं ॥ २६ ॥ अलोलुयं मुहाजीविं, अणगारं अकिंचणं । असंसत्तं गिहत्थेहि, तं वयं बूम माहणं ॥ २७॥ पसुबंधा सव्ववेया, जटुं च पावकम्मुणा । न तं तायंति दुस्सील, कम्माणि बलवंतिह ॥ २८ ॥ नवि मुंडिएण समणो, न ॐकारेण बंभणो । न मुणी रणवासेणं, कुसचीरण न तावसो॥ २९॥ समयाए समणो होइ, बंभचेरेण बंभणो। नाणेण य मुणी होइ, तवेणं होइ तावसो ॥ ३०॥ कम्मुणा भणो होइ, कम्मुणा होइ खत्तिओ। वइस्सो कम्मुणा होइ, सुदो हवइ कम्मुणा ॥३१॥ एए पाउक्करे बुद्धे, जेहिं होइ सिणायओ। सव्वकम्मविणिम्मुक्कं, तं वयं बूम माहणं ॥३२॥ एवं गुणसमाउत्ता, |जे हवंति दिउत्तमा । ते समत्था उ उद्धृत्तुं, परं अप्पाणमेव य ॥३३॥ | अग्गिहोत्तेत्यादिसूत्राण्यष्टादश प्रायः स्पष्टान्येव, नवरम् , अग्निहोत्रम्-अग्निकारिका, सा चेह-“कर्मेन्धनं समाश्रित्य, दृढा सद्भावनाहुतिः । धर्मध्यानामिना कार्या, दीक्षितेनाग्निकारिका ॥१॥” इत्यादिरूपा परिगृह्यते, तदेव मुखं-प्रधानं येषां तेऽग्निहोत्रमुखा वेदाः, वेदानां हि दध्यादेवि नवनीतादि आरण्यकमेव प्रधानम्, उक्तं हि-"नवनीतं यथा दनश्चन्दनं मलयादिव । औषधिभ्योऽमृतं यद्वद्वेदेष्वारण्यकं तथा ॥१॥” तत्र च दशप्रकार एव .१ प्रत्यन्तरे गाथेहाधिकेक्ष्यते
Join Education International
For Personal & Private Use Only
www.jainelibrary.org