SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पयला निहानिहा य पयलपयला य । तत्तो य थीणगिद्धी पंचमा होइ नायव्वा ॥५॥ चक्खुमचक्खुओहिस्स देसणे केवले य आवरणे । एवं तु नवविगप्पं नायव्यं दसणावरणं॥६॥ वेयणियंपिहु(य) दुविहं सायमसायं च आहियं । सायस्स उ बहू भेया, एमेवासायस्सवि ॥७॥ मोहणियंपि य दुविहं, दसणे चरणे तहा। दसणे तिविहं वुत्तं, चरणे दुविहं भवे ॥८॥ संमत्तं चेव मिच्छत्तं, सम्मामिच्छत्तमेव य । एयाओ | तिन्नि पयडीओ, मोहणिजस्स दंसणे ॥९॥ चरित्तमोहणं कम्म, दुविहं तु वियाहियं । कसायमोहणिज्जं च, नोकसायं तहेव य ॥१०॥ सोलसविहभेएणं, कम्मं तु कसायजं । सत्तविह नवविहं वा, कम्मं नोकसायजं ॥११॥ नेरइयतिरिक्खाऊ, मणुस्साउं तहेव य । देवाऊयं चउत्थं तु, आउकम्मं चउब्विहं ॥१२॥ नामकम्म दुविहं, मुहमसुहंच आहियं । सुहस्स उ बहू भेया, एमेव य असुहस्सवि ॥१३॥ गोयं कम्म| दुविहं, उच्चं नीयं च आहियं । उच्चं अट्ठविहं होइ, एवं नीयपि आहियं ॥१४॥ दाणे लाभे य भोगे य, उवभोगे वीरिए तहा। पंचविहमन्तरायं, समासेण वियाहियं ॥१५॥ ___णाणावरणेत्यादि सूत्राणि द्वादश, ज्ञानावरणं 'पञ्चविधं' पञ्चप्रकारं, तच कथं पञ्चविधमित्याशङ्कायामावार्यभेदादेवेहावरणस्य भेद इत्यभिप्रायेणावार्यस्य ज्ञानस्यैव भेदानाह-श्रुतमाभिनिबोधिकमवधिज्ञानं तृतीयं मनोज्ञानं च केवलम् , एतत्खरूपं मोक्षमार्गाध्ययन एवोक्तम्। निद्राणं निद्रा, सा चेह सुखप्रतिबोधोच्यते, यदुक्तम्-"सुहपडिबोहोणिह"त्ति, १ सुखप्रतिबोधो निद्रा L4 Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy