SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. सहाया भवन्तीत्येवमभिलाषुकमप्यास्तामन्यमिति भावः, जिनकल्पिकापेक्षं चैतत् , एतेन च रागस्य हेतुद्वयपरि- प्रमादस्थाहरणमुद्धरणोपाय उक्तः, उपलक्षणं चैतदीदृशामन्येषामपि रागहेतुनां च परिहारस्य, ततः सिद्धं द्वयोरप्युद्धरणोपा ना० बृहद्वृत्तिः यानां तद्विपर्यये च दोषाणामभिसन्धानमिति सूत्रार्थः ॥ अनन्तरं रागद्वेषोद्धरणोपायविपर्यये यो दोष उक्तस्तमेव है ॥३६॥ दोषान्तरहेतुताऽभिधानद्वारेण समर्थयितुमाह तओसि जायंति पओअणाई, निमन्जिङ मोहमहन्नवंमि। सुहेसिणो दुक्खविणोय [मुक्खणट्ठा, तप्पचयं उजमए अरागी ॥१०५॥ 'ततः' इति विकारापत्तेरनन्तरं 'से' तस्य 'जायन्ते उत्पद्यन्ते 'प्रयोजनानि' विषयसेवनप्राणिहिंसादीनि 'निमजितु'मित्यन्त वितण्यर्थत्वान्निमजयितुमिव निमजयितुं प्रक्रमात्तमेव जन्तुं मोहो महार्णव इवातिदुस्तरतया मोह|महार्णवस्तस्मिन् , किमुक्तं भवति ?-यैर्मोहमहार्णवनिमग्न इव जन्तुः क्रियते स ह्युत्पन्नविकारतया मूढ एवासीत् |विषयासेवनादिभिश्च प्रयोजनैः सुतरां मुह्यतीति, कीदृशस्य पुनरस्य किमर्थ चैवंविधप्रयोजनानि जायन्ते ? इत्याह'सुखैषिणः' सुखाभिलषणशीलस्य 'दुःखविनोदार्थ' दुःखपरिहारार्थ पाठान्तरतो दुःखविमोचनाय वा, सुखैषितायां ॥६३६॥ द्राहि दुःखपरिहाराय विषयसेवनादिप्रयोजनसम्भव इति भावः, कदाचिदेवंविधप्रयोजनोत्पत्तावपि तत्रायमुदासीहैन एव स्याद् ?, अत्रोच्यते-'तत्प्रत्ययम्' उक्तरूपप्रयोजननिमित्तं पाठान्तरतस्तत्प्रत्ययादुद्यच्छति चशब्दस्यैवकारार्थ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy