SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः उत्तराध्य. पसक्तः 'नोपैति' नोपगच्छति 'तुष्टिं' परितोष सन्तोषमितियावत् , तथा चातुष्टिरेव दोषोऽतुष्टिदोषस्तेन दुःखी- प्रमादस्थायदि ममेदमिदं च रूपवद्वस्तु स्यादित्याकाङ्क्षातोऽतिशयदुःखवान् , स किं कुरुत इत्याह-'परस्य' अन्यस्य सम्बन्धि | ना०३२ रूपवद्वस्त्विति गम्यते 'लोभाविलः' लोभकलुपः,यद्वा परेषां स्वं परखं प्रक्रमाद् यद्रूपवद्वस्तु तस्मिन् लोभो-गाध्ये ॥३२॥ तेनाविलः परखलोभाविलः 'आदत्ते' गृह्णाति 'अदत्तम्' अनिसृष्टं परकीयमेव रूपवद्वास्त्विति गम्यते,अनेन रागस्याति दुष्टतां ख्यापयितुं परिग्रहाद्दोषदर्शनेऽपि विशेषतस्तत्रासक्तिर्दोषान्तरारम्भणं चाभिहितं ॥ तत्किमस्यैतावानेव दोष है। उतान्योऽपि.? इत्याशङ्कयोक्तदोषानुवादेन दोषान्तरमप्याह-तृष्णाभिभूतस्य' लोभाभिभूतस्य तत एवादत्तं हरति गृह्णातीत्येवंशीलोऽदत्तहारी तस्य,तथा रूपे-रूपविषयो यः परिग्रहस्तस्मिन्निति योगः, चस्स भिन्नक्रमत्वादतृप्तस्य च दतत्रासन्तुष्टस्य मायाप्रधान मोसंति-मृषाऽलीकभाषणं मायामृषा 'वर्द्धते' वृद्धिं याति, कुतः पुनरिदमित्थमि-II त्याह- लोभदोषात्' लोभापराधात् , लुब्धो हि परखमादत्ते आदाय च तद्गोपनपरो मायामृषा वक्ति, तदनेन लोभ एव सर्वाश्रवाणामपि मुख्यो हेतुरित्युक्तं, तथा रागप्रक्रमेऽपि सर्वत्र लोभाभिधानं रागेऽपि लोभांशस्यैवातिदुष्टतावेदनाथे, तत्रापि को दोषः ? इत्याह-तत्रापि' मृषाभाषणेऽपि 'दुःखात्' असातात् 'न विमुच्यते' ॥६३२॥ Xन विमुक्तिमाप्नोति सः, किन्तु?, दुःखभाजनमेव भवतीति भावार्थः। दुःखाविमुक्तिमेव भावयति-'मोसस्स'त्ति मृषा, कोऽर्थः?-अनृतभाषणस्य पश्चाच्च पुरस्ताच्च 'प्रयोगकाले च तद्भाषणप्रस्तावे च दुःखी सन्तत्र पश्चादिदमिदं च न मया Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy