________________
उत्तराध्य.
चरणवि
बृहद्वृत्तिः
48
ध्य.
३१
॥६१३॥
"वसंहिकहणिसिजिंदिय कुडितरपुचकीलियपणीए । अतिमायाहारविभूसणा य णव बंभगुत्तीओ ॥ १॥" |भिक्षुधर्मे 'दशविधे क्षान्त्यादिभेदतो दशप्रकारे प्रागुक्त एव यो भिक्षुर्यतते यथावत्परिहारासेवनपरिपालनादिभिः। उपासते-सेवन्ते यतीनित्युपासका:-श्रावकास्तेषां 'प्रतिमासु' अभिग्रहविशेषरूपाखेकादशसु दर्शनादिषु, उक्तं हि'दसणवयसामाइय पोसहपडिमाअबंभसचित्ते। आरंभपेसउविजए समणभूए य ११॥१॥" 'भिक्षूणां' यतीनां 'प्रतिमासु च' मासिक्यादिषु द्वादशसु, यत आगमः-"मासाई सत्ता पढमावितिततिय सत्तराइदिणा । अहराइएगराई भिक्खुपडिमाण बारसगं ॥१॥" यो भिक्षुर्यतते यथावत्परिज्ञानोपदेशपालनादिभिः। क्रियन्ते मिथ्यात्वादिक्रोडीकृतैर्जन्तुभिरिति क्रियाः-कर्मबन्धनिबन्धनभूताश्चेष्टास्ताखानादिभेदतस्त्रयोदशसु, तथा चागमः
"अट्ठाणहाहिंसाऽकम्हा दिठ्ठी य मोसऽदिण्णे य । अज्झत्थमाणमेत्ते मायालोभेरियावहिया ॥१॥" अभूवन् भवन्ति ||भविष्यन्ति चेति भूतानि-प्राणिनस्तेषां ग्रामाः-सङ्घाता भूतग्रामास्तेष्वेकेन्द्रियसूक्ष्मेतरादिभेदतश्चतुर्दशसु, उक्तं हि। १ वसतिः कथानिषद्येन्द्रियाणि कुड्यान्तरं पूर्वक्रीडितं प्रणीतम् । अतिमात्राहारो विभूषणा च नव ब्रह्मगुप्तयः ॥ १॥२ दर्शनं व्रता|नि सामायिकं पोषधं प्रतिमा अब्रह्मचर्य सचित्तम् । आरम्भः प्रेष्य उद्दिष्टवर्जकः श्रमणभूतश्च ॥२॥ ३ मासादयः सप्तान्ताः प्रथमा द्वितीया तृतीया सप्तरात्रिदिनाः । अहोरात्रिकी एकरात्रिकी भिक्षुप्रतिमानां द्वादशकम् ॥ ३॥ ४ अर्थानर्थहिंसे अकस्मादृष्टिश्च मृषाऽदत्तं च अध्यात्म मानो मैत्री माया लोभ ईर्यापथिकी ॥५॥
॥६१३॥
For Personal & Private Use Only
dain Education International
www.jainelibrary.org