________________
ध्य०३१
उत्तराध्य अथ चरणाख्यमेकत्रिंशत्तममध्ययनम् ।
चरणविबृहद्धृत्तिः ॥६१०॥ व्याख्यातं त्रिंशत्तममध्ययनम् , अधुनैकत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययने तप उक्तम्,
इह तु तच्चरणवत एव सम्यग् भवतीति चरणमुच्यते इत्यनेन सम्बन्धेनायातस्यास्याध्ययनस्य पूर्ववदुपक्रमादिद्वारचतुष्टयप्ररूपणा तावद्यावन्नामनिष्पन्ननिक्षेपे चरणविधिरिति नाम, अतश्चरणविधिशब्दनिक्षेपायाह नियुक्तिकृत्निक्खेवो चरणमि(मी)चउविहो दुविहोय होइ दवमि। आगमनोआगमओ नोआगमओ यसो तिविहो। जाणगसरीरभविए तवतिरित्ते य गइभिक्खमाईसुं। आचरणे आचरणं भावाचरणं तु णायवं ॥५१५॥ णिक्खेवोउ विहीए चउविहो दुविहो य होइ दवंमि।आगमनोआगमओ नोआगमओय सो तिविहो ॥ जाणगसरीरभविएं तबतिरित्ते य इंदियत्थेसुं। भावविही पुण दुविहा संजमजोगो तवो चेव ॥५१७॥ १०॥ | गाथाचतुष्टयं स्पष्टमेव, नवरं 'तव्वइरित्ते यत्ति तद्यतिरिक्तं च गतिभिक्षादिषु गतिः-गमनं भिक्षा-भक्षणं, पठ्यते । 8च 'चर गतिभक्षणयोः' इति, आदिशब्दादासेवापरिग्रहः, उक्तं हि-"चरतिरासेवायामपि वर्त्तते” इति, तत एतेषु सत्सु
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org