________________
अथ त्रिंशं तपोमार्गगत्यध्ययनम् । उत्तराध्य.
तपोमार्ग बृहद्वृत्तिः
गत्य०३० व्याख्यातमेकोनत्रिंशमध्ययनम् , अधुना त्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-अनन्तराध्ययनेप्रमाद I૧૮ उक्तः, इह तु तद्वता तपो विधेयमिति तत्खरूपमुच्यते, इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य चतुर
नुयोगद्वारप्ररूपणा प्राग्वद्यावन्नामनिष्पन्ननिक्षेप तपोमार्गगतिरिति त्रिपदं नाम, अत एव तत्पदत्रयनिक्षेपायाह नियुक्तिकृत्है निक्खेवो (उ) तवंमि चउवि०
॥५१०॥ जाणगभवियसरीरे तवइरित्ते अ पंचतवमाई । भावंमि होइ दुविहो बज्झो अभितरो चेव ॥ ५११ ॥ मग्गगईणं दुण्हवि पुव्वुद्दिटो चउक्कनिक्खेवो । पगयं तु भावमग्गे सिद्धिगईए उ नायवं ॥ ५१२ ॥ दुविहतवोमग्गगई वन्निजइ जम्ह इत्थ अज्झयणे । तम्हा एअज्झयणं तवमग्गगइत्ति नायत्वं ॥ ५१३ ॥3 || गाथाचतुष्टयं प्राग्वत् , नवरं 'पंचतवमाइ'त्ति पञ्चतपः-पञ्चाग्नितपः, यत्र चतसृष्वपि दिक्षु चत्वारोऽमयः पञ्चमश्च ॥ ॥५९८॥ तपनस्तल्लोके प्रसिद्धम् , आदिशब्दाल्लोकप्रतीतमन्यदपि बृहत्तपःप्रभृति तपो गृह्यते, द्रव्यत्वं चास्याज्ञानमलमलिनत्वेन
SARKARISESASS
dan Education International
For Personal & Private Use Only
www.jainelibrary.org