SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ ग्रहायोपात्तानि, एवंविधश्च यं गुणमवाप्नोति तमेवोक्तानुवादेनाह-परस्स लाभ आणासाएमाणे'त्ति, 'अनाशयमानः |आशाविषयमकुर्वाणोऽनाखादयन् वाऽभुञ्जानोऽतर्कयन्नस्पृहयन्नप्रार्थयमानोऽनभिलषन् 'दोचंति द्वितीयां सुखशय्याम् | ६ 'उपसंपद्य' प्राप्य विहरति, एवंविधरूपत्वात्तस्याः, तथा च स्थानाङ्गम्-"अहावरा दोच्चा सुहसेज्जा-सेणं मुंडे भवित्ता | है अगाराओ अणगारियं पवइए समाणे सएणं लाभेणं सन्तूसति परस्स लाभं नो आसाएति णो तकेइ णो पीहेइ णो पत्थेइ नो अभिलसेति, से णं परस्स लाभं अणासाएमाणे अतक्केमाणे अपीहेमाणे अपत्थेमाणे अणभिलसमाणे णों मणं . | उच्चाययं नियच्छति णो विणिघायमावजइत्ति इह च 'अणासाएमाणे' इत्युत्तरत्र वचनात् स्थानाङ्गे च दर्शनात् , पूर्वत्रापि णो आसाएइ' इति [बहु]वचनमनुमीयते, तच्च गम्यतया न निर्दिष्टं लेखकदोषेण वान दृश्यत इति न विद्मः ३३।। सम्भोगप्रत्याख्यानवतश्चोपधिप्रत्याख्यानमपि संभवतीति तदाह, तत्रोपधिः-उपकरणं तस्य.रजोहरणमुखवस्त्रिकाव्यतिरिक्तस्य प्रत्याख्यानं न मयाऽसौ ग्रहीतव्य इत्येवंरूपा निवृत्तिरुपधिप्रत्याख्यानं तेन परिमन्थः-स्वाध्यायादिक्षति १ अथापरा द्वितीया सुखशय्या स मुण्डो भूत्वाऽगारादनगारितां प्रव्रजितः सन् स्वकेन लाभेन संतुष्यति परस्य लाभं नास्वादयति न* | तर्कयति न स्पृहयति न प्रार्थयति नाभिलष्यति, स परस्य लाभमनासादयन् अतर्कयन् अस्पृहयन् अप्रार्थयमानोऽनभिलष्यन् नो मनः | उच्चावचं नियच्छति नो विनिघातमापद्यते Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600236
Book TitleUttaradhyayansutram Part 03
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy