________________
सम्यक्त्व
पराक्रमा.
२९
उत्तराध्य. पढमा अंतकिरियावत्थू १ । अहावरे दोचे अंतकिरियावत्थू महाकम्मा पञ्चायाए आविभवति समणाउसो ! सेणं मुंडे
भवित्ता अगारातो अणगारियं पवयाइ, उवट्टिए णेयाउयस्स जाव उवहाणवं दुक्खं खवेइ तवस्सी, तस्स णं तहप्पगारे बृहद्धृत्तिः
तवे भवति, तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसजाए भवति, निरुद्धेणं परियाएणं सिज्झति जाव सच्च॥५८२॥ दुक्खाणमंतं करेति जहा से गयसुकुमाले अणगारे २।” अपरः पुनरल्पकर्मा श्रामण्यमवाप्य तथाविधतपसस्तथा
वेदनायाश्चाभावात्तद्भवभाविना दीर्घपर्यायेण निर्वाणमाप्नोति, यथा भरतश्चक्रवर्ती, यथोक्तम्-"अहावरे तचे अंतकिरियावत्थू अप्पकम्मे पञ्चायाए यावि भवति, समणाउसो! से णं मुंडे भवित्ता अगाराओ अणगारियं पवएत्ति, उवट्ठिए णेआउयस्स मग्गस्स संजमबहुले जाव सबदुक्खंखवे तवस्सी, तस्स णं णो तहप्पगारे तवे भवति नो तहप्पगारा वेयणा भवति, से णं तहप्पगारे पुरिसजाए दीहेणं परियाएणं सिज्झति, जहा से भरहे राया चाउरंतच
१ प्रथमाऽन्तक्रियास्थानं ? अथापरं द्वितीयमन्तक्रियास्थानं महाकर्मा प्रत्याजातश्चापि भवति श्रमणायुष्मन् ! स मुण्डो भूत्वाऽगारात् । अनगारिता प्रत्रजति, उपस्थितो नैयायिकाय मार्गाय यावदुपधानवान् दुःखं क्षपयति, तस्य तथाप्रकारं तपो भवति तथाप्रकारा वेदना भवति दस तथाप्रकारः पुरुषजातो भवति, (येन) निरुद्धेन पर्यायेण सिध्यति यावत् सर्वदुःखानामन्तं करोति यथा स गजसुकुमालोऽनगारः
२ अथापरं तृतीयमन्तक्रियावस्तु अल्पकर्मा प्रत्याजातश्चापि भवति, श्रमणायुष्मन् ! स मुण्डो भूत्वाऽगारादनगारितां प्रव्रजति, उपस्थितो नैयायिकाय मार्गाय संयमबहुलो यावत् सर्वदुःखक्षपकः तपस्वी, तस्य तथाप्रकारं न तपो भवति न तथाप्रकारा वेदना भवति, स तथाप्रकारः पुरुषजातो दीर्पण पर्यायेण सिध्यति, यथा स भरतो राजा चातुरन्तचक्रवर्ती,
॥५८२॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org