________________
बृहद्वृत्तिः
उत्तराध्य.
(पा०४-३-१२६) वुञ् ‘कामाः' विषयाः, 'देवकामाना' देवसम्बन्धिनां विषयाणाम् 'अन्तिके' समीपे, अन्तिकोपादानं| १ | औरभ्रीटच दूरेऽनवधारणमपि स्यादिति, किमित्येवम् ?, अत आह-'सहस्रगुणिताः' सहस्रेस्ताडिता 'भूयः' अतिशयेन बहु, बहून्याध्य. ७
वारानित्यर्थः, मनुष्यायुःकामापेक्षयेति प्रक्रमः, अनेनैषामतिभूयस्त्वं सूचयन् कापोपणसहस्रराज्यतुल्यतामाह, 'आयुः। ॥२७७॥
जीवितं, कामाश्च-शब्दादयः, 'दिविय'त्ति दिवि भवा दिव्याः “द्यप्रागपागुदप्रतीचो यदि"ति (पा०४-२-१०१) यत् , त एव दिव्यकाः, इह चादौ 'देवकामाण अंतिए'त्ति काममात्रोपादानेऽपि 'आउं कामा य दिविय'त्ति आयु-11 पोऽप्युपादानं तत्रत्यप्रभावादीनामपि तदपेक्षयैवंविधत्वख्यापनार्थ, यद्वा 'सूचनात् सूत्र'मिति पूर्वत्राप्यायुषः सूचि-. तत्वाददोष इति सूत्रार्थः ॥ मनुष्यकामानामेव काकिण्याम्रफलोपमत्वं भावयितुमाह
अणेगवासानउया, जा सा पण्णवओ ठिई। जाई जीयंति दम्मेहा, जाण वाससयाउए ॥१३॥ व्याख्या-अनेकानि-बहूनि तानि चेहासङ्ख्येयानि वर्षाणि-वत्सराणि तेषां नयुतानि-सङ्खयाविशेषाणि वर्षनयुताग्यनेकानि च तानि वर्षनयुतानि च अनेकवर्षनयुतानि “खरोऽन्योऽन्यस्य” इति प्राकृतलक्षणात् सकाराकारदीर्घ| त्वम् , एवमन्यत्रापि खरान्यत्वं भावनीयं,यदिवाऽनेकानि वर्षनयुतानि येषु तान्यनेकवर्षनयुतानि, उभयत्रार्थात् पल्यो ।
||२७७॥ पमसागरोपमाणीतियावत् , नयुतानयनोपायस्त्वयम्-चतुरशीतिवर्षलक्षाः पूर्वाङ्गं, तच पूर्वाङ्गेन गुणितं पूर्व, पूर्व | (क्रमेणैकानविंशतिवारान्)चतुरशीतिलक्षाहतं नयुताङ्ग,नयुताङ्गमपि चतुरशीतिलक्षाभिताडितं नयुतं,कैवमुच्यत इत्या।
Jaln Education Islonal
For Personal & Private Use Only
ainelibrary.org