SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. ||भिन्नः तद्वयतिरिक्तः, चः समुच्चये, 'स' तद्वयतिरिक्तः पुनः 'त्रिविधः' त्रिभेदः, त्रैविध्यमेवाह-एकस्मिन् भवे तस्मि- औरभीवृहद्वृत्तिः नेवातिक्रान्ते भावी एकभविको-योऽनन्तर एव भवे उरभ्रतयोत्पत्स्यते, तथा स एवोरभ्रायुर्वन्धानन्तरं बद्धमायुरने-माया. नेति बद्धायुष्क उच्यते, तृतीयमाह–'अभिमुहतो नामगोए यत्ति आपत्वादभिमुखनामगोत्रश्च, तत्राभिमुखे-स-21 ॥२७॥ हम्मुखे अन्तर्मुहूर्तानन्तरभावितया नामगोत्रे उरभ्रसम्बन्धिनी यस्य स तथोक्तः, अन्तर्मुहूर्तानन्तरमेवोरभ्रभवभावीति । गाथार्थः ॥ भावोरभ्रमध्ययननामनिबन्धनं चाहउरभाउणामगोयं वेयंतो भावओ उ ओरब्भो। तत्तो समुट्ठियमिणं उरन्भिजन्ति अज्झयणं ॥२४६॥ ___ व्याख्या-उरभ्र-ऊरणकः तस्यायुश्च नाम च गोत्रं चोरभ्रायुर्नामगोत्रं, यदुदयादुरभ्रो भवति, 'वेदयन्' अनुभवन् । ‘भावतो' भावमाश्रित्योरभ्रः, तुशब्दः पर्यायास्तिकमतमेतदिति विशेषणार्थः, 'ततो' भावोरभ्राद् दृष्टान्ततयेहाभिधेया-18 समुत्थितम्-उत्पन्नमिदमिति प्रस्तुतं, यस्मादिति गम्यते, 'उरम्भिजति उरभ्रीयं ग्रहादित्वाच्छैषिकठप्रत्ययः 'इती'ति तस्माद् अध्ययनं प्रागुक्तनिरुक्तमुच्यत इति शेष इति गाथार्थः ॥ उरभ्रस्यैव चेह प्रथममुच्यमानत्वाद्वहुवक्तव्यत्वाचेत्थ- ॥२७१॥ मुक्तम् , अन्यथा हि काकिण्यादयोऽपि दृष्टान्ता इहाभिधीयन्ते एव, तथा चाह नियुक्तिकृत्ओरब्भे अ कागिणी अंबए अ ववहार सागरें चेव । पंचेए दिटुंता उरभिजंमि अज्झयणे ॥ २४७ ॥ REMEMORRORSEENE Jain Education International For Personal & Private Use Only rial.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy