SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. रक्षत्रियः स चेह प्रस्तावात् सिद्धार्थः तस्य पुत्रो ज्ञातपुत्रः-वर्तमानतीर्थाधिपतिर्महावीर इतियावत् 'भगवान् क्षुल्लकनि समग्रैश्वर्यादिमान् , 'वेसालीय'त्ति विशालाः-शिष्याः तीर्थ यशःप्रभृतयो वा गुणा विद्यन्ते यस्येति विशालिकः “इनि । बृहद्वृत्तिः ठना" (अत इनि ठनी पा०५-२-११५) विति ठन् , यद्वा विशालेभ्यः-उक्तखरूपेभ्यो हित इति हितार्थे ठन्प्रत्ययः ग्रन्थीयम्. ॥२७॥14 (तस्मै हितम् पा० ५-१-५), ततश्च विशालीयः 'वियाहिए'त्ति व्याख्याता सदेवमनुजासुरायां पर्षदि विशेषेणा यसाधारणात्मकेनाख्याता-कथयिता, केचित्त्वधीयते-'एवं से उदाहु अरिहा पासे पुरिसादाणीए भगवं वेसालीए बुद्धे परिणिव्वुए'त्ति स्पष्टमेव, नवरमर्हन्निति सामान्योक्तावपि प्रक्रमात् महावीरः, पश्यति समस्तभावान् केव-|| लालोकेनावलोकत इति पश्यः, तथा पुरुषश्चासौ पुरुषाकारवर्तितया आदानीयश्च आदेयवाक्यतया पुरुषादानीयः, पुरुषविशेषणं तु पुरुष एव प्रायस्तीर्थकर इति ख्यापनार्थ, पुरुषैर्वाऽऽदानीयो ज्ञानादिगुणतया पुरुषादानीय इति । सूत्रार्थः ॥ इतिः परिसमाप्ती, ब्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, ते च पूर्ववद्वाच्याः। इति श्रीशादन्त्याचार्यविरचितायां शिष्यहितायामुत्तराध्ययनटीकायां षष्ठमध्ययनं समाप्तमिति ॥ ॥ ॥ ॥ ॥ BACHERREARS ॥ इति श्रीशान्त्याचार्यांयटीकायां श्रीक्षुल्लकनिर्ग्रन्थीयं षष्ठमध्ययनं समाप्तम् ॥ Saverage www.jainelibrary.org For Personal & Private Use Only Jain Education International
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy