SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. समायाते 'आघायाय'त्ति आर्षत्वात् आघातयन् संलेखनादिभिरुपक्रमणकारणैः समन्ताद् घातयन्-विनाशयन् , || अकाम कं?-समुच्छ्रयम्-अन्तःकार्मणशरीरं बहिरौदारिकं, यद्वा-'समुस्सतंति सुब्ब्यत्ययात्समुच्छयस्याघाताय–विनाशाय बृहद्वृत्तिः काले सम्प्राप्त इति सम्बन्धनीयं, किमित्याह-सकामस्य-उक्तनीया साभिलाषस्य मरणं सकाममरणं तेन म्रियते, मरणाध्य, પરપઝા नत्रयाणां-भक्तपरिज्ञङ्गिनीपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वीति सूत्रार्थः ॥ ३२॥ इतिः परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ साम्प्रतं नयास्तेऽपि पूर्ववत् । इति श्रीशान्त्याचार्यविरचितायामु|त्तराध्ययनटीकायामकाममरणाख्यं पञ्चममध्ययनं समाप्तमिति ॥ SANSARSANSAREERS पञ्चममध्ययनं समाप्तम् ॥ ॥२५४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy