________________
उत्तराध्य.
समायाते 'आघायाय'त्ति आर्षत्वात् आघातयन् संलेखनादिभिरुपक्रमणकारणैः समन्ताद् घातयन्-विनाशयन् , || अकाम
कं?-समुच्छ्रयम्-अन्तःकार्मणशरीरं बहिरौदारिकं, यद्वा-'समुस्सतंति सुब्ब्यत्ययात्समुच्छयस्याघाताय–विनाशाय बृहद्वृत्तिः काले सम्प्राप्त इति सम्बन्धनीयं, किमित्याह-सकामस्य-उक्तनीया साभिलाषस्य मरणं सकाममरणं तेन म्रियते,
मरणाध्य, પરપઝા नत्रयाणां-भक्तपरिज्ञङ्गिनीपादपोपगमनानामन्यतरेण, सूत्रत्वात् सर्वत्र विभक्तिव्यत्ययः, 'मुनिः' तपस्वीति सूत्रार्थः
॥ ३२॥ इतिः परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ साम्प्रतं नयास्तेऽपि पूर्ववत् । इति श्रीशान्त्याचार्यविरचितायामु|त्तराध्ययनटीकायामकाममरणाख्यं पञ्चममध्ययनं समाप्तमिति ॥
SANSARSANSAREERS
पञ्चममध्ययनं समाप्तम् ॥
॥२५४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org