SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ क्षणमादायेति सम्बन्धः, कया विप्रसीदेत् ?-क्षान्त्या, तथाभूतेनेति निष्कषायेणात्मनोपलक्षित इति सूत्रार्थः ॥३०॥ विप्रसन्नश्च यत् कुर्यात्तदाह- तओ काले अभिप्पए, सड्डी तालीसमंतिए। विणएज लोमहरिसं, भेयं देहस्स कंखए ॥३१॥ व्याख्या-'तत' इति कषायोपशमानन्तरं 'काले' मरणकाले 'अभिप्रेते' अभिरुचिते, कदाच मरणमभिप्रेतम् ?, यदा योगा नोत्सर्पन्ति, 'सहि'त्ति प्राग्वत् श्रद्धावान् , तादृशमिति भयोत्थं 'अन्तिके' समीपे गुरूणां मरणस्य वा ll विनयेद् ' विनाशयेत् , कम् ?-लुनाति लीयन्ते वा तेषु यूका इति लोमानि तेषां हर्षो लोमहर्षस्तं-रोमाञ्च, 8 हा ! मम मरणं भविष्यतीति भयाभिप्रायसम्प्राप्यं, किं च-भेदं' विनाशं 'देहस्य' शरीरस्य काङ्केदिव काझेत् , त्यक्ततत्परिकर्मत्वात् , अथवा 'तालिसन्ति सुब्ब्यत्ययात् तादृशो यादृशः प्रव्रज्याप्रतिपत्तिकाले संलेखनाकाले वा ६ अन्तकालेऽपि तादृशः श्रद्धावान् सन् , उक्तं हि-'जाए सद्धाए णिक्खंतो, परियायठाणमुत्तमं । तमेव अणुपालेजत्ति, ईदृशश्च परीषहोपसर्गजं लोमहर्षे विनयेदिति सम्बन्धः इति सूत्रार्थः ॥ ३१ ॥ निगमयितुमाह अह कालंमि संपत्ते, आघायाय समुच्छयं । सकाममरणं मरति, तिण्हमन्नयरं मुणी ॥ ३२॥ त्तिबेमि व्याख्या-'अथेति मरणाभिप्रायानन्तरं 'काल'इति मरणकाले सम्प्राप्ते 'णिप्फोइया य सीसा' इत्यादिनाक्रमेण १ यया श्रद्धया निष्क्रान्तः, पर्यायस्थानमुत्तमम् । तामेवानुपालयेत् । २ निष्पादिताश्च शिष्याः Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy