SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ | विस्मयान्वितः प्रागपि रूपादिविषयविस्मयोपेतः सन् 'एवम्' उक्तनीत्या वचनमात्मनाऽप्यनाथस्त्वमित्यादिरूपमश्रुतपूर्व | साधुनोक्तः सुसम्भ्रान्तः- अत्याकुलः सुविस्मितश्च - अतीव विस्मयोपेतो भूत्वोक्तवानिति शेषः, यदुक्तवांस्तदाह- 'अस्सा' | इत्यादिना सूत्रद्वयेन, अत्र चाश्वा मे सन्तीत्यादिक्रिया सर्वत्राध्याहर्त्तव्या, अत एव भुनज्मि 'माणुसित्ति मानुष्यकान् भोगान् 'आज्ञा' अस्खलितशासनात्मिका 'ऐश्वर्य च' द्रव्यादिसमृद्धिः, यद्वा आज्ञया ऐश्वर्यम् - प्रभुत्वं आज्ञैश्वर्य, । तथा च 'ईदृशे' अनन्तरमुक्तरूपे सम्पदामयं सम्पदग्रं - समृद्धिप्रकर्षस्तस्मिन् सति, पठ्यते च - 'एरिसे संपयायंमि' त्ति | तत्र च सम्पदामायो - लाभः सम्पदायस्तस्मिन् 'सच्चकामसमप्पिय'त्ति प्राकृतत्वात् समर्पित सर्वकामे 'कथं' केन प्रकारेण 'अनाथः' अस्वामी 'भवई 'त्ति पुरुषव्यत्ययेन भवामि 'मा हुत्ति हुशब्दस्तस्मादर्थे, यत एवं तस्मान्मा भदन्त ! | मृषा 'ए' त्ति वादी, पठन्ति च - 'भंते ! मा हु मुसं वय'त्ति सूत्रत्रयार्थः ॥ यतिस्तमुवाच - तुजसि S ( अ ) नाहस्स, अत्थं पुच्छं च पत्थिवा । जहा अणाहो भवई, सणाहो वा नराहिव ! ॥ १६ ॥ सुणेहि मे महारायं !, अव्वक्खित्तेण चेयसा । जहा अणाहो भवई, जहा मेअ पवत्तियं ॥ २७॥ कोसंबीनाम नयरी, पुराणपुर भेयिणी । तत्थ आसी पिया मज्झं, पभूयधणसंचओ ॥ १८ ॥ पढमे वए महारायं !, अडला मे अच्छिवेयणा । अहुत्था तिउलो दाहो, सव्वगत्ते पत्थिवा ! ॥ १९ ॥ सत्थं जहा परम तिक्खं, सरीरविवरंतरे। पविसिज अरी कुडो, एवं मे अच्छिवेयणा ॥ २० ॥ तिअं मे अंतरिच्छं च, उत्ति - Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy