________________
६
बृहद्वृत्तिः
उत्तराध्य.
मिगचारियं चरिस्सामि, एवं पुत्ता ! जहासुहं । अम्मापिऊहिंऽणुण्णाओ, जहाइ उवहिं तओ ॥ ८४ ॥ मृगापुत्रीमिगचारियं चरिस्सामो, सव्वदुक्खविमुक्खणिं। तुन्भेहिं अम्ब ! ऽणुण्णाओ,गच्छ पुत्त! जहासुहं ॥४५॥ एवं
या० १९ सो अम्मापियरं,अणुमाणित्ता ण बहुविहं । ममत्तं छिंदई ताहे,महानागुव्व कंचुयं॥८६॥ इड्डी वित्तं च मित्तेय, ॥४६॥
पुत्तदारं च नायओ। रेणुअं व पडे लग्गं, निद्भुणित्ता ण निग्गओ॥८७॥
गाथा चतुष्टयं स्पष्टमेव नवरं मृगस्येव चर्या-चेष्टा मृगचर्या तां निष्प्रतिकर्मतादिरूपां चरिष्यामीति वलश्रिया युवराजेनोक्ते पितृभ्यामभाणि-एवं यथा भवतोऽभिरुचितं तथा यथासुखं तेऽस्त्विति शेषः, एवं चानुज्ञातः सन् |'जहाति' त्यजति उपधिम्-उपकरणमाभरणादि द्रव्यतो भावतस्तु छद्मादि येनात्मा नरक उपधीयते, ततश्च प्रत्रजतीत्युक्तं भवति । उक्तमेवार्थ सविस्तरमाह-'सबदुक्खविमोक्खणि' सकलासातविमुक्तिहेतुं 'तुब्भेहिंति युवाभ्यामम्ब ! उपलक्षणत्वात्पितश्च 'अनुज्ञातः' अनुमतः सन् , तावाहतुः-गच्छ मृगचर्ययेति प्रक्रमः पुत्र! 'यथासुखं' सुखानतिक्रमेण । 'अनुमन्य' अनुज्ञाप्य 'ममत्वं' प्रतिवन्धं छिनत्ति' अपनयति महानाग इव कञ्चुकं, यथाऽसावति
जरठतया चिरप्ररूढमपि कञ्चकमपनयति, एवमसावपि ममत्वमनादिभवाभ्यस्तमुपलक्षणत्वात् मायादींश्च ॥अनेनान्त-|४६३॥ पूरोपधित्याग उक्तः, बहिरुपधि त्यागमाह-'ऋद्धिं' करितुरगादिसम्पदं 'वित्तं' द्रव्यं 'णायओ'त्ति 'ज्ञातीन्' सोदरा
दीन् “णि णित्त'त्ति नि येव निभ्य त्यक्त्वेतियावत् 'निर्गतः' निष्क्रान्तो गृहादिति गम्यते, प्रव्रजित इति योऽर्थः ॥ इति सूत्रचतुष्टयार्थः । एनमेवार्थ स्पष्टयितुमाह नियुक्तिकृत्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org