SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ गतिमिति, अनेन च पण्डितमरणावसरेऽपि प्रसङ्गतो वालपण्डितमरणमुक्तमिति सूत्रार्थः ॥२४॥ साम्प्रतं प्रस्तुतमेव पण्डितमरणं फलोपदर्शनद्वारेणाह__ अह जे संवुडे भिक्खू , दुण्हमेगयरे सिया। सव्वदुक्खपहीणे वा, देवं वावि महिहिए ॥ २५ ॥ व्याख्या-'अथे'त्युपप्रदर्शने 'य'इत्यनुद्दिष्टनिर्देशे 'संवृत'इति पिहितसमस्ताश्रवद्वारः 'भिक्षुरिति भावभिक्षुः, स च । द्वयोरन्यतरः-एकतरः ‘स्यात्' भवेद् , ययोईयोरन्यतरः स्यात् तावाह-सर्वाणि-अशेषाणि यानि दुःखानि क्षुत्पिपासेष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण-पुनरनुत्पत्त्यात्मकेन हीनो-रहितः सर्वदुःखप्रहीणः, स्यादिति सम्बन्धः, यद्वा-सर्वदःखानि प्रहीणान्यस्येति सर्वदुःखप्रहीणः, आहिताश्यादेराकृतिगणत्वात् निष्ठान्तस्य परनिपातः, स च सिद्ध एव, ततः स वा देवो वा, अपिः सम्भावने, सम्भवति हि संहननादिवैकल्यतो मुक्त्यनवाप्तौ देवोऽपि स्यादिति, कीग् ?-महती ऋद्धिः-सुखादिसम्पदस्येति महर्द्धिक इति सूत्रार्थः ॥ २५॥ आह-गृह्णीमो देवो वा स्यादिति, यत्र चासौ देवो भवति तत्र कीदृशा आवासाः ? कीदृशाश्च देवा ? इत्याह उत्तराई विमोहाई, जुइमंताणुपुव्वसो। समाइण्णाइ जक्खेहिं, आवासाइ जसंसिणो ॥ २६ ॥ दीहाउया दित्तिमंतां, समिद्धा कामरूविणो। अहुणोववन्नसंकासा, भुज्जो अच्चिमालिप्पभा ॥२७॥ १ मण्णयरेत्ति टीका । २ रिद्धिमंता इति टीका । Jain Education International For Personal & Private Use Only Mainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy