________________
SACROGR
है। तं वितऽम्मापियरो,एवमेयं जहाफुडं। इहलोगे निप्पिवासस्स,नत्थि किंचिवि दुक्करं ॥४४॥ सारीरमाणसा
चेव, वेयणा उ अणंतसो । मए सोढाओ[ई] भीमाओ[६], असई दुक्खभयाणि य ॥ ४५ ॥ जरामरणकतारे, चाउरते भयागरे।मया सोढाणि भीमाई, जम्माई मरणाणि य॥४६॥ जहा इहं अगणी उण्हो, इत्तोऽणतगुणो| तहिं । नरएसु वेयणा उण्हा, अस्साया वेइया मए ॥४७॥ जहा इहं इमं सीयं, इत्तोऽणंतगुणं तहिं । नरएसु वेयणा सीया, अस्साया वेइया मए ॥ ४८ ॥ कंदंतो कंदुकुंभीसु, उद्धपाओ अहोसिरो । हुयासणे जलंतंमि, ||
पक्कपुव्वो अणंतसो ॥४९॥ महादवग्गिसंकासे, मरुमि वहरवालुए। कालंबवालुआए उ, दडपुत्वो अणंतसो 5॥ ५० ॥ रसंतो कंदुकुंभीसु, उहुं बद्धो अबंधवो । करवत्तकरकयाईहिं, छिन्नपुव्वो अणंतसो ॥५१॥ अइति- 11
क्खकंटगाइण्णे, तुंगे सिंबलिपायवे । खेवियं पासबढेणं, कड्डोकहाहि दुकरं ॥ ५२ ॥ महाजंतेसु उच्छूवा, है आरसंतो सुभेरवं । पीलिओमि सकम्मेहिं, पावकम्मो अणंतसो ॥५३॥ कूवंतो कोलसुणएहिं, सामेहि
सबलेहि य । पाडिओ फालिओ छिन्नो, विप्फुरंतो अणेगसो ॥५४॥ असीहिं अयसिवण्णेहिं, भल्लीहिं पहिसेहि य । छिन्नो भिन्नो विभिन्नो य, उववन्नो पावकम्मुणा ॥५५॥ अवसो लोहरहे जुत्तो, जलंते समिलाजुए। चोइओ तुत्तजुत्तेहिं, रुज्झो वा जह पाडिओ ॥५६॥ हुआसणे जलंतंमि, चिआसु महिसो विव । दो एक्को अ अवसो, पावकम्महिं पाविओ ॥ ५७ ॥ बला संडासतुंडेहि, लोहतुंडेहिं पक्खिहिं । विलुत्तो विल
ESEARCH
JainEducation,
For Personal & Private Use Only
www.janelibrary.org