________________
बृहद्वात्तः
ध्य. १८
उत्तराध्य. कुवादिपरिकल्पितक्रियावाद्यादिदर्शनपरिहारतो जिनशासन एव निश्चितमतयोऽभूवंस्तथा भवताऽपि धीरेण सता- संयतीया
स्मिन्नेव निश्चितं चेतो विधेयमिति सूत्रार्थः ॥ किञ्च
___अचंतनियाणखमा, एसा मे भासिया वई । अतरिंसु तरंतेगे, तरिस्संति अणागया ॥५२॥ ॥४४९॥ । अत्यन्तम्-अतिशयेन निदानैः-कारणैः, कोऽर्थः ?-हेतुभिर्न तु परप्रत्ययेनैव, क्षमा-युक्ताऽत्यन्तनिदानक्षमा, यद्वा है
निदानं-कर्ममलशोधनं तस्मिन् क्षमा-समर्था 'एषा' अनन्तरोक्ता पाठान्तरतः 'सर्वा' अशेषा सत्या वा 'मे' मया । 'भाषिता' उक्ता 'वागू वाणी जिनशासनमेवाश्रयणीयमित्येवंरूपा, अनयाऽङ्गीकृतया 'अतीर्घः' तीर्णवन्तः तरन्ति |'एके' अपरे, पाठान्तरतोऽन्ये, सम्प्रत्यपि तत्कालापेक्षया क्षेत्रान्तरापेक्षया वेत्थमभिधानमिति, तथा तरिष्यन्ति 'अनागताः' भाविनो, भवोदधिमिति सर्वत्र शेष इति सूत्रार्थः ॥ यतश्चैवमतःकहं धीरे अहेऊहिं, अदायं परियावसे । सव्वसंगविणिम्मुक्को, सिद्धे भवइ नीरए ॥५३॥ त्तिबेमि॥ ॥संजइजं १८॥
४॥४४॥ कथं धीरोऽहेतुभिः 'आदाय' गृहीत्वा, क्रियादिवादिमतमिति शेषः 'पर्यावसेत्' परीति-सर्वप्रकारमावसेत्-तत्रैव । निलीयेत, नैव तत्राभिनिविष्टो भवेदिति भावः, पठ्यते च–अत्ताणं परियावसित्ति आत्मानं पर्यावासयेद् , अहेतुभिः || कथमात्मानमहेत्वावासं कुर्यात् ?, नैव कुर्यादित्यर्थः । किं पुनरित्थमकरणे फलमित्याह-सर्वे-निरवशेषाः सजन्ति
RECORRENC
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org