SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अकाम मरणाध्य. उत्तराध्य. भावप्रधानत्वान्निर्देशस्य जटित्वं, सङ्घाटी-वस्त्रसंहतिजनिता 'मुंडिणं ति यत्र शिखाऽपि खसमयतश्छिद्यते, ततःप्राबृहद्धत्तिः ग्वत् मुण्डित्वं, 'एतान्यपीति निजनिजप्रक्रियाविरचितबतिवेषरूपाणि लिङ्गान्यपि, किं पुनर्गार्हस्थ्यमित्यपि- है शब्दार्थः, किमित्याह-नैव त्रायन्ते भवाहुष्कृतकर्मणो वेति गम्यते, कीदृशम् ?-'दुःशीलं' दुराचारं 'परियागयंति ॥२५०॥ पर्यायागतं-प्रव्रज्यापर्यायप्राप्तम् , आर्षत्वाच्च याकारस्यैकस्य लोपः, यद्वा-'दुस्सीलंपरियागय'ति मकारोऽलाक्ष णिकः, ततो दुःशीलमेव दुष्टशीलात्मकः पर्यायस्तमागतं दुःशीलपर्यायागतं, न हि कषायकलुषचेतसो बहिर्वकवृत्ति-3 है रतिकष्टहेतुरपि नरकादिकुगतिनिवारणायालं, ततो न लिङ्गधारणादि विशिष्टहेतुरिति सूत्रार्थः ॥ २१॥ आह कथं गृहाद्यभावेऽप्यमीषां दुर्गतिरिति ?, उच्यते| 'पिंडोलए व दुस्सीलो, नरगाओ न मुच्चइ । भिक्खाए वा गिहत्थे वा, सुव्वए कमति दिवं ॥२२॥ द्रा व्याख्या-'पिंडोलए यत्ति वाशब्दोऽपिशब्दार्थः, ततश्च 'पिडि सङ्घाते' पिण्ड्यते तत्तद्गृहेभ्य आदाय है। सङ्घात्यत इति पिण्डः तमवलगति-सेवते पिण्डावलगो-यः खयमाहाराभावतः परदत्तोपजीवी सोऽपि, आस्तां गृहादिमानित्यर्थः, दुःशीलः प्राग्वत् , 'नरकात्' खकम्र्मोपस्थापितात सीमन्तकादेन मुच्यते, अत्र चोदाहरणं तथाविधद्रमकः, तत्र च-सम्प्रदायः-रायगिहे णयरे एगो पिंडोलओ उज्जाणियाए विणिग्गए जणे भिक्खं हिंडइ, ण १ राजगृहे नगरे पकः पिण्डावलगः उद्यानिकायै विनिर्गते जने भिक्षां हिण्डते, न ॥२५ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy