________________
उत्तराध्य.
बृहदृत्तिः ॥४४४॥
कविधत्वं, उक्तं वाचकैः-“एषां मौलेषु चतुर्पु कल्पेष्ववस्थितेषु तद्भेदाः सुबहवोऽवनिरहशाखाप्रशाखानिकरवदवग-14 संयतीयान्तव्याः", तत्र तावच्छतमशीतं क्रियावादिनां, अक्रियावादिनश्च चतुरशीतिसङ्ख्याः, अज्ञानिकाः सप्तपष्टिविधाः, वैन- ..
MARध्य. १८ यिकवादिनो द्वात्रिंशत् , एवं त्रिषष्ट्यधिकशतत्रयं, सर्वेऽपि चामी विचाराक्षमत्वात्कुत्सितं प्रभाषन्ते इति स्थितमिति | सूत्रार्थः॥ न चैतत्खाभिप्रायेणैवोच्यते, किन्तु
इइ पाउकरे बुद्धे, नायए परिनिव्वुडे । विजाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ | 'इती'त्येतत् क्रियादिवादिनः किं प्रभाषन्ते ? इत्येवंरूपं 'पाउकरें'त्ति प्रादुरकार्षीत्-प्रकटितवान् 'बुद्धः' अवगततत्त्वः सन् ज्ञात एव ज्ञातकः-जगत्प्रतीतः क्षत्रियो वा, स चेह प्रस्तावान्महावीर एव, 'परिनिर्वृतः' कषायानलविध्यापनात्समन्ताच्छीतीभूतो विद्याचरणाभ्यामर्थात् क्षायिकज्ञानचारित्राभ्यां संपन्नो-युक्तो विद्याचरणसंपन्नोऽत एव 'सत्यः' सत्यवाक्, तथा सत्यः-अवितथस्तात्त्विकत्वेन परे-भावशत्रवस्तेषामाक्रमणं आक्रमः-अभिभयो यस्यासी सत्यपराक्रम इति सूत्रार्थः ॥ तेषां च फलमाह
पडंति नरए घोरे,जे नरा पावकारिणो। दिव्वं च गई गच्छंति, चरित्ता धम्ममारियं ॥२५॥ ॥४४॥ _ 'पतन्ति' गच्छन्ति 'नरके' सीमन्तकादौ 'घोरे' नित्यान्धकारादिना भयानके ये नराः उपलक्षणत्वात्स्यादयो । वा पातयति नरकादिषु जन्तुमिति पापं तच हिंसाधनेकधा, इह त्वसत्प्ररूपणैव, तत्कर्तुम्-अनुष्ठातुं शीलमेषामिति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org