SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्धत्तिः ॥४३२॥ जे केइ उ पव्वइए नियंठे, धम्म सुणित्ता विणओववन्ने । पापश्रमसुदुल्लहं लहिउँ बोहिलाभ, विहरिज पच्छा य जहासुहं तु ॥१॥ णा०१७ सिजा दढा पाउरणं मि अत्थि, उपजई भुत्तु तहेव पाउं। जाणामि जं वइ आउसुत्ति:, किं नाम काहामि सुएण भंते!॥२॥ _ 'यः कश्चित्' इत्यविवक्षितविशेषः 'तुः' पूरणे, पठन्ति च-जे के इम'त्ति, तत्र च 'इमेत्ति अयं 'प्रव्रजितः' । निष्क्रान्तः निर्ग्रन्थः प्राग्वत्, कथं पुनरयं प्रबजित इत्याह-'धर्म' श्रुतचारित्ररूपं 'श्रुत्वा' निशम्य विनयेन-ज्ञानदर्शनचारित्रोपचारात्मकेनोपपन्नो-युक्तो विनयोपपन्नः सन् ‘सुदुर्लभम्' अतिशयदुष्प्रापं 'लभिउंति लब्ध्या 'बोधिलाभ' जिनप्रणीतधर्मप्राप्तिरूपम् , अनेन भावप्रतिपत्त्याऽसौ प्रबजित इत्युक्तं भवति, स किमित्याह-विहरेत्' चरेत् , | 'पश्चात्' प्रव्रजनोत्तरकालं 'चः' पुनरर्थो विशेषद्योतकस्ततश्च प्रथमं सिंहवृत्त्या प्रव्रज्य पश्चात्पुनः 'यथासुखं' यथा | यथा विकथादिकरणलक्षणेन प्रकारेण सुखमात्मनोऽवभासते तुशब्दस्यैवकारार्थत्वाद्यथासुखमेव शृगालवृत्त्यैव विह| रेदित्यर्थः, उक्तं हि-"सीहत्ताए णिक्खंतो सीयालत्ताए विहरति"त्ति, स च गुरुणाऽन्येन वा हितैषिणाऽध्ययनं प्रति प्रेरितो यद्वक्ति तदाह-शय्या' वसतिः 'दृढा' वातातपजलाधुपद्रवैरनभिभाव्या, तथा 'प्रावरणं' वषोंकल्पादि १ सिंहतया निष्कान्तः शृगालतया विहरति Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600235
Book TitleUttaradhyayansutram Part 02
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year
Total Pages568
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy