________________
अथ सप्तदशं पापश्रमणीयमध्ययनम् ।
| व्याख्यातं पोडशमध्ययनम् , अधुना सप्तदशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने ब्रह्मचर्यगुप्तय || क्षा उक्ताः, ताश्च पापस्थानवर्जनादेवासेवितुं शक्यन्ते इति पापश्रमणखरूपाभिधानतस्तदेवात्र काकोच्यत इत्यनेन सम्बन्धेनायातमिदमध्ययनम् , अस्य च चतुरनुयोगद्वारप्ररूपणा प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपेऽस्य पापश्रमणीयमिति | नाम, अतः पापस्य श्रमणस्य च निक्षेपमाह नियुक्तिकृत् | पावे छक्कं दवे सचित्ताचित्तमीसगं चेव । खित्तमि निरयमाई कालो अइदुस्समाईओ ॥ ३८७ ॥ भावे पावं इणमो हिंस मुसा चोरिअ च अब्बभं।तत्तो परिग्गहो चिअ अगुणा भणिआ यजे सुत्ते३८८४
समणे चउक्कनिक्खेवओ उ दव्वंमि निलगाईआ। नाणी संजमसहिओ नायव्वो भावओ समणो३८९ । है 'पापे' पापविषयः 'छक्कं ति पट्कः षट्परिमाणो नामस्थापनाद्रव्यक्षेत्रकालभावभेदान्निक्षेप इति गम्यते,तत्र च नाम-181 है स्थापने सुज्ञाने, द्रव्ये विचार्ये आगमतो ज्ञाताऽनुपयुक्तः, नोआगमतस्तु व्यतिरिक्तमाह-सचित्ताचित्तमीसगं
Jaln Educationa l
For Personal & Private Use Only
Mainelibrary.org