________________
रपरिमंडणं । बंभचेरओ भिक्खू, सिंगारत्थं न धारए ॥९॥ सद्दे ख्वे य गंधे य, रसे फासे तहेव य ।। पंचविहे कामगुणे, निचसो परिवजए ॥१०॥
जमित्यादिसूत्राणि दश । यः 'विविक्तः' रहस्यभूतस्तत्रैव वास्तव्यख्याधभावाद् 'अनाकीर्णः' असङ्कलस्तत्तत्प्रयोजनागतख्याद्यनाकुलत्वात् , 'रहितः' परित्यक्तोऽकालचारिणा यन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन, चशब्दात्प-2 ण्डकैः पिड्गादिपुरुषैश्च, प्रक्रमापेक्षया चैवं व्याख्या, अन्यत्रापि चैवं प्रक्रमाद्यपेक्षत्वं भावनीयम् , उक्तं हि-II "अर्थात् प्रकरणालिङ्गादौचित्याद्देशकालतः । शब्दार्थाः प्रविभज्यन्ते, न शब्दादेव केवलात् ॥१॥” 'ब्रह्मचर्यस्य | उक्तरूपस्य 'रक्षार्थ' पालननिमित्तम् 'आलयः' आश्रयः, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, यत्तदोनित्यसम्बन्धात्तं 'तुः || परणे निषेवते' भजते॥१॥मनः-चित्तं तस्य प्रल्हादः अहो ! अभिरूपा एता इत्यादिविकल्पज आनन्दस्तं जनयतीति । मनःप्रहादजननी ताम् , अत एव कामरागो-विषयाभिष्वङ्गतस्य विवर्द्धनी-विशेषेण वृद्धिहेतुः कामरागविवर्द्धनी तां, शेष स्पष्ट, नवरं, 'स्त्रीकथां' "तद्वकं यदि मुद्रिता शशिकथा" इत्यादिरूपां ॥२॥ 'समं च' सह 'संस्तवं परिचय स्त्रीभिर्निषद्या प्रक्रमादेकासनभोगेनेति गम्यते, 'संकथां च' ताभिरेव समं सन्ततभाषणात्मिकाम् 'अभीक्ष्णं' पुनः पुन 'णिचसो'त्ति नित्यमन्यत्स्पष्टम्॥३॥अगानि-शिरःप्रभृतीनि प्रत्यङ्गानि-कुचकक्षादीनि संस्थानं-कटीनिविष्टक
* वक्रादीनि
Jain Education I
For Personal & Private Use Only
www.jainelibrary.org