________________
उत्तराध्य. घिस्थानं भवतीति निगमनम्॥ इह च प्रत्येकं स्यादिसंसक्तशयनादेः शङ्कादिदोषदर्शनं तदत्यन्तदुष्टतादर्शकं प्रत्येकमपा-|| दशब्रह्मबृहद्वृत्तिः द यहेतुतां प्रति तुल्यवलत्वख्यापकं चेति सूत्रार्थः ॥
समाधिः - भवन्ति य इत्थ सिलोगा, तंजहा॥४२७॥
___ 'भवन्ति' विद्यन्ते 'अत्रे'ति उक्त एवार्थे, किमुक्तं भवति ?-उक्तार्थाभिधायिनः 'श्लोकाः' पद्यरूपाः, 'तद्यथा' इत्युपप्रदर्शने। || जं विवित्तमणाइन्नं, रहियं थीजणेण य । बंभचेरस्स रक्खट्ठा, आलयं तु निसेवए ॥ १॥ मणपल्हायजण- दाणी, कामरागविवडणी । बंभचेररओ भिक्खू, थीकहं तु विवजए ॥२॥ समं च संथवं थीहिं, संकहं च अभि-31
क्खणं । बंभचेररओ भिक्खू, निचसो परिवजए ॥३॥ अंगपञ्चंगसंठाणं, चारुल्लवियपेहियं । बंभचेररओ थीणं, सोअगिझं विवजए॥४॥ कुइयं रुइअंगीयं, हसियं थणिय कंदियं । बंभचेररओ थीणं, सोअगिझं विवजए ॥५॥हासं खिई रई दप्पं, सहसावत्तासियाणि य । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥६॥
॥४२७॥ पणीयं भत्तपाणं च, खिप्पं मयविवडणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥७॥ धम्मलद्धं मियं| काले, जत्तत्थं पणिहाणवं । णाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥८॥ विभूसं परिवज्जिज्जा, सरी
dain Education
a
l
For Personal & Private Use Only
www.jainelibrary.org