________________
उत्तराध्य.
CE%*%*
बृहद्वृत्तिः
॥४१८॥
AXXUSUSLASIC
_ 'गृहिणः' गृहस्था ये 'प्रबजितेन' गृहीतदीक्षेण दृष्टा उपलक्षणत्वात्परिचिताश्च 'अप्रव्रजितेन वा' गृहस्थाव-1 सभिक्षुकस्थेन सह 'संस्तुताः' परिचिता भवेयुदृहिणो य इति सम्बन्धः 'तेसिंति 'तैः' उभयावस्थयोः परिचितैहिभिः |
मध्ययनं. इहलौकिकफलार्थ' वस्त्रपात्रादिलाभनिमित्तं यः 'संस्तवं' परिचयं न करोति स भिक्षुरिति सूत्रार्थः ॥ तथा
सयणासणपाणभोयणं, विविहं खाइमसाइमं परेसिं।
अदए पडिसेहिए नियंठे, जे तत्थ ण पओसई स भिक्खू ॥११॥ al 'शयनासनपानभोजन'मिति शयनादीनि प्रतीतानि 'विविधम्' अनेकप्रकारं 'खादिमखादिम'मिति खादिम-12 पिण्डखजूरादि खादिमम्-एलालवङ्गादि, उभयत्र समाहारः, 'परेसिंति परेभ्यः' गृहस्थादिभ्यः 'अदइ'त्ति अददयः 'प्रतिषिद्धः' क्वचित् कारणान्तरे याचमानो निराकृतः सः 'निर्ग्रन्थः' मुक्तद्रव्यभावग्रन्थो यः 'तत्र' इत्यदाने 'न प्रदुष्यति' न प्रद्वेषं याति पुनर्दास्यतीत्यभिधायकक्षपकर्षिवत्स भिक्षुरिति सूत्रार्थः ॥ अनेन क्रोधपिण्ड उक्तः, उपलक्षणं चैतदशेषभिक्षादोषपरिहारस्य, इदानीं ग्रासैषणादोपपरिहारमाहजंकिंचाहारपाणगं विविहं, खाइमसाइमं परेसिं ल।
४१८॥ जो तं तिविहेण नाणुकंपे, मणवयकायसुसंवुडे जे स भिक्खू ॥१२॥ 'यत् किञ्चित्' अल्पमपि 'आहारपानम्' अशनपानीयं विविधं 'खाइमसाइम'ति चस्य गम्यमानत्वात् खादि
**
CAT
Jain Educa
For Personal & Private Use Only
ww.jainelibrary.org