________________
बृहद्वत्तिः
उत्तराध्य.
यत्ति 'ममे त्यात्मनिर्देशे उपलक्षणत्वात्तव च 'हस्तं' करम् , आर्य ! अद्य वा 'आगताः' प्राप्ताः, कोऽर्थः ?-खवशाः, षकारीय. आत्मनोऽज्ञता दर्शयितुमाह-'वयं च सत्त'त्ति वयं पुनः ‘सक्तानि' संवद्धानि अभिष्वङ्गवन्तीत्यर्थः, अबहुत्वेऽ-
मध्ययनं. प्यस्मदोर्द्वयोश्चेति (पा०-१-२-५९) बहुवचनं, 'कामेषु' अभिलपणीयशब्दादिपु, एवं विधेष्वपि चामीप्यभिष्वङ्ग इति ॥४१०॥
मोहविलसितमिति भावः, यद्वा 'इमे चेति चशब्दाद्वयं च स्पन्दामह इव स्पन्दामहे आयुषश्चञ्चलतया परलोकगमनाय, 1 1शेषं तथैव, यत एवमतो भविष्यामो यथेमे पुरोहितादयः, किमुक्तं भवति ?-यथाऽमीभिश्चञ्चलत्वमवलोक्यते परि-131 । त्यक्तास्तथा वयमपि त्यक्ष्याम इति । स्यादेतद्-अस्थिरत्वेऽपि सुखहेतुत्वात्किमित्यमी त्यज्यन्ते इत्याह
सहामिषेण–पिशितरूपेण वर्तत इति सामिषस्तं कुललमिह गृनं शकुनिकां वा 'दृष्ट्वा' अवलोक्य 'वाध्यमानं' पीड्यमानं पक्ष्यन्तरैरिति गम्यते, निरामिषम्-आमिपविरहितमन्यथाभूतं दृष्ट्वेति गम्यते, 'आमिषम्' अभिष्वङ्गहेतुं धनधान्यादि 'सर्व' निरवशेषम् ‘उज्झित्वा' त्यक्त्वा 'विहरिस्सामो'त्ति विहरिष्याम्यप्रतिवद्धविहारितया चरिष्यामीत्यर्थः, 'निरामिपा' परित्यक्ताभिष्वङ्गहेतुः । उक्तानुवादेनोपदेष्टुमाह-गृद्धेणोपमा येषां ते गृड्रोपमास्तानुक्तन्यायेन, 1 का'तुः'समुच्चये भिन्नक्रमश्च योक्ष्यते,'ज्ञात्वा' अवबुध्य, णमिति प्राग्वत् ,कान ?-प्रक्रमाद्विषयामिपवतो लोकान् कामाश्च विषयांश्च 'संसारवर्द्धनान्' संसारवृद्धिहेतून् ज्ञात्वेति सम्बन्धः,अथवा कामयन्त इति कामा इति व्युत्पत्त्या कामयोगाद्वाऽत्यन्तरद्धिख्यापनार्थ कामा विषयिण एवोक्ता अतस्तान गृद्धोपमान संसारवर्द्धनांश्च ज्ञात्वा किमित्याह-'उरगो
॥४१०॥
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org